Book Title: Saral Sanskritam Part 05
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
[2] ६२७श वायो :1. साधवः मोक्षं जिगमिषेयुः । |15. सिंहमुनिः संसारं मुमुक्षति । 2. यूयं कर्माणि लुलूषत । | 16. शिष्यो गुरुं पिपृच्छिषति । 3. श्रावकाः गुरुं सिषेविषिष्यन्ते । 17. विद्यार्थिनः प्रविविक्षन्ति । 4. सज्जनाः मदं जिहीर्षितारः । | 18. कृषीवलः तरुम् असिसिक्षत् । 5. शिष्याः आगममजिज्ञासिष्यन् । |19. ते सामायिकं चिकीर्षन्ति । 6. वज्रकुमारो दीक्षां जिघृक्षाकार । | 20. सोऽन्नं बुभुक्षति । 7. दीनो धनम् अयियाचिषत। 21. अधुना अहं जिजागरिषामि । 8. शालिभद्रो जिनं विवन्दिषिष्यते । | 22. अहं कर्माणि चिच्छित्सामि । 9. अहं महावीरं दिदृक्षामि । 23. त्वं संस्कृतं शिशिक्षिषसे । 10. शठाः सज्जनमदुद्रुहिषन् ।
24. पक्षिणोऽडिडयिषन्त । 11. भरतो राजा युयुत्साञ्चक्रे। | 25. कुणिको वैशाली विविक्षाञ्चकार । 12. श्वशुरं गजसुकुमालः अचिक्षमिषत् / 26. सः पुस्तकं मित्सते । 13. साधुरिन्द्रियाणि दिदमिषति । 27. श्रेणिकः मूर्छा जिहासति । 14. वयं मोक्षं विवित्सिष्यामहे । [3] रुध् धातुन॥ ३५ो :વર્તમાનકાળ
હ્યસ્તનભૂતકાળ 1. रुरुत्सामि रुरुत्सावः रुत्सामः | 2. अरुत्सम् अरुत्साव अरुत्साम रुरुत्ससि रुरुत्सथः रुरुत्सथ अरुत्सः अरुत्सतम् अरुत्सत रुरुत्सति रुरुत्सतः रुरुत्सन्ति __ अरुरुत्सत् अरुत्सताम् अरुरुत्सन् अर्थ : ते सीवाने छ छ. | अर्थ : तो सटवाने ५७युं तुं. આજ્ઞાર્થ
વિધ્યર્થ 3. रुरुत्सानि रुरुत्साव रुरुत्साम | 4. रुरुत्सेयम् रुरुत्सेव रुरुत्सेम रुरुत्स रुरुत्सतम् रुरुत्सत ___ रुरुत्सेः रुरुत्सेतम् रुरुत्सेत रुरुत्सतु रुरुत्सताम् रुरुत्सन्तु | रुरुत्सेत् रुरुत्सेताम् रुरुत्सेयुः अर्थ : ते मावाने छो. | अर्थ : तो मवाने ७ मे. स२१ संस्कृतम् - ५ • १८१ •
पा-२/२७ 3

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232