Book Title: Saral Sanskritam Part 05
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 226
________________ Mind Games - Answers 1) क्षितिप्रतिष्ठितनगरे सागरदत्ताभिधानः श्रेष्ठी वसति । एकदा च तस्य द्वौ पुत्रौ गुणचन्द्रसागरचन्द्राभिधानौ जातौ । 2) धर्ममिच्छसि दु:खं वा ? इति देवेन पृष्टे सति धर्मं स्वीकृतवान् सागरदत्त: श्रेष्ठी । 3) शनै: शनै: धर्मप्रभावेण पुनः सम्पत्प्राप्तिः जाता । सर्वे च सुखिनः जाता:, अतः न कदाचिदपि धर्मः त्याज्यः इति । 4) धेनुऊनां विंशतिं એક ગાય છે ઓછી જેમાં એવી વીસ ગાયોને લાવ ! આ પ્રમાણે સંધિ હોવાથી + સમાસ હોવાથી ૧૯ ગાય લાવ્યા તેમાં કોઈ વાંધો નથી. 1. → या पुरो वार्तामा सज्युं हतुं 'अनबुद्धिवाणी = सोछी बुद्धिवाणी' हवे આટલી હીન્ટ ઉપર ન સમજે તે 5) खेऽहम सरण दृष्टांतो हतां संधिना : = नरः = ‘નૃ’ શબ્દ પ્રથમા બહુવચન .. नरः गच्छन्ति 2. देवौ इच्छतः । સરલ સંસ્કૃતમ્ - ૫ 3. देवृ - प्र. वि. ओ. १. = 4. नरौ इक्षेते । 5. जिनौ अभिनन्दामः । जे भगवानने.... देवा गच्छति । સંપૂર્ણમ્ • २१२० જવાબો

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232