Book Title: Saral Sanskritam Part 05
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
[5] ३५ :1. मोमुह्ये
मोसे मोमुह्यते
2. अमोमुह्ये अमोमुह्यथाः अमोमुह्यत
3. मोमुयै मोमुह्यस्व
मोमुह्यताम्
4. मोमुह्येय मोमुह्येथाः मोमुह्येत
5. मोहित
मोमुहितासे मोमुहिता
6. मोमुहिष्ये
मोमुहिष्यसे
मोमुहिष्यते
7. अमोमुहिष्ये
अमोमुहिष्यथाः अमोमुहिष्यत
8. मोमुहिषीय मोमुहिषीष्ठाः मोमुहिषीष्ट
9. मोमुहाञ्चक्रे मोमुहाञ्चकृषे मोमुहाञ्चक्रे
સરલ સંસ્કૃતમ્ - ૫
मोमुह्यावहे मोमुह्येथे
मोमुह्येते
अमोमुह्यावहि
अमोमुह्येथाम्
अमोमुह्येताम्
मोमुह्यावहै
मोमुह्येथाम्
मोमुह्येताम्
मोमुह्येवहि
मोमुह्येयाथाम्
मोमुह्येयाताम्
मोमुहिष्यावहे
मोमहिष्येथे
मोमुहिष्येते
अमोमुहिष्यावहि
अमोमुहिष्येथाम्
अमोमुहिष्येताम्
मोमहिषीवहि
मोमुहिषीयास्थाम् मोमुहिषीयास्ताम्
मोमुहितास्वहे
मोमुहितास्महे
मोमुहितासाथे मोमुहिताध्वे
मोमुहितरौ
मोमुहितार:
मोमुहाञ्चकृवहे
मोमुहाञ्चक्राथे मोमुहाञ्चक्राते
मोमुह्यामहे मो
मोमुह्यन्ते
• १८१
मोह्यामहि
अमोमुह्यध्वम्
अमोमुह्यन्त
मोमुह्यामहै
मोमुह्यध्वम्
मोमुह्यन्ताम्
मोमुह्येमहि
मोमुह्येध्वम्
मोमुह्येरन्
मोमुहिष्यामहे
मोमुहिष्यध्वे
मोमुहिष्यन्ते
अमोमहिष्यामहि अमोमुहिष्यध्वम्
अमोमुहिष्यन्त
मोमहिषीमहि
मोमुहिषीध्वम्
मोमुहिषीरन्
मोमुहाञ्चकृमहे
मोमुहाञ्चकृवे
मोमुहाञ्चक्रिरे
पा-२/३०

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232