Book Title: Saral Sanskritam Part 05
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 213
________________ 1. | द्विष् अद्विक्षत् inimewórios oss [2] पूटता विगतो :नं. | धातु | १/१ २/२ | 3/3 | २/३ | 3/२ । उ/१ अद्विक्षम् अद्विक्षतम् अद्विक्षन् | अद्विक्षत अद्विक्षताम् अधिक्षम् अधिक्षतम् अधिक्षन् अधिक्षत अधिक्षताम् अधिक्षत् अधिक्षि अधिक्षाथाम् अधिक्षन्त अधिक्षध्वम् अधिक्षाताम् अधिक्षत अहासिषम् अहासिष्टम् अहासिषुः अहासिष्ट अहासिष्टाम् अहासीत् अविक्षम् अविक्षतम् अविक्षन् अविक्षत अविक्षताम् अविक्षत् अविक्षि अविक्षाथाम् अविक्षन्त अविक्षध्वम् अविक्षाताम् अविक्षत अशिक्षम् अशिक्षतम् अशिक्षन् अशिक्षत अशिक्षताम् अशिक्षत् अधुक्षम् अधुक्षतम् अधुक्षन् अधुक्षत अधुक्षताम् अधुक्षत् अधुक्षि अधुक्षाथाम् | अधुक्षन्त अधुग्ध्वम् अधुक्षाताम् अधुक्षत अलिक्षम् अलिक्षतम् अलिक्षन् अलिक्षत अलिक्षताम् अलिक्षि अलिक्षाथाम् | अलिक्षन्त | अलिक्षध्वम् | अलिक्षाताम् अलिक्षत अयासिषम् अयासिष्टम् | अयासिषुः | अयासिष्ट अयासिष्टाम् अयासीत् अभिदम् अभिदतम् | अभिदन् | अभिदत अभिदताम् अभिदत् अध्यासिषम् | अध्यासिष्टम् | अध्यासिषुः | अध्यासिष्ट | अध्यासिष्टाम् | अध्यासीत् अशंसिषम् अशंसिष्टम् । अशंसिषुः अशंसिष्ट अशंसिष्टाम् अशंसीत् अयतिषि अयतिषाथाम् । अयतिषत अयतिध्वम् । अयतिषाताम् अयतिष्ट अयंसिषम् । अयंसिष्टम् | अयंसिषः । अयंसिष्ट | अयंसिष्टाम् अयंसीत् अच्छासिषम् | अच्छासिष्टम् अच्छासिषुः | अच्छासिष्ट |अच्छासिष्टाम् | अच्छासीत् [3] ३५ :1. अपिक्षम् अपिक्षाव अपिक्षाम | 2. अगासिषम् अगासिष्व अगासिष्म अपिक्षः अपिक्षतम् अपिक्षत अगासीः अगासिष्टम् अगासिष्ट अपिक्षत् अपिक्षताम् अपिक्षन् अगासीत् अगासिष्टाम् अगासिषुः 3. अकृक्षम् अकृक्षाव अकृक्षाम अकृक्षः अकृक्षतम् अकृक्षत अकृक्षत् अकृक्षताम् अकृक्ष 4. अम्लासिषम् अम्लासिष्व अम्लासिष्म अम्लासीः अम्लासिष्टम् अम्लासिष्ट अम्लासीत् अम्लासिष्टाम् अम्लासिषुः अद्विक्षि अद्विक्षावहि अद्विक्षामहि अद्विक्षथाः अद्विक्षाथाम् अद्विक्षध्वम् अद्विक्षत अद्विक्षाताम् अद्विक्षन्त 偏偏剧例例例强强偏偏可研讨阳明网 अलिक्षत् સરલ સંસ્કૃતમ્ -૫ 896-२/363

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232