________________
[2] ६२७श वायो :1. साधवः मोक्षं जिगमिषेयुः । |15. सिंहमुनिः संसारं मुमुक्षति । 2. यूयं कर्माणि लुलूषत । | 16. शिष्यो गुरुं पिपृच्छिषति । 3. श्रावकाः गुरुं सिषेविषिष्यन्ते । 17. विद्यार्थिनः प्रविविक्षन्ति । 4. सज्जनाः मदं जिहीर्षितारः । | 18. कृषीवलः तरुम् असिसिक्षत् । 5. शिष्याः आगममजिज्ञासिष्यन् । |19. ते सामायिकं चिकीर्षन्ति । 6. वज्रकुमारो दीक्षां जिघृक्षाकार । | 20. सोऽन्नं बुभुक्षति । 7. दीनो धनम् अयियाचिषत। 21. अधुना अहं जिजागरिषामि । 8. शालिभद्रो जिनं विवन्दिषिष्यते । | 22. अहं कर्माणि चिच्छित्सामि । 9. अहं महावीरं दिदृक्षामि । 23. त्वं संस्कृतं शिशिक्षिषसे । 10. शठाः सज्जनमदुद्रुहिषन् ।
24. पक्षिणोऽडिडयिषन्त । 11. भरतो राजा युयुत्साञ्चक्रे। | 25. कुणिको वैशाली विविक्षाञ्चकार । 12. श्वशुरं गजसुकुमालः अचिक्षमिषत् / 26. सः पुस्तकं मित्सते । 13. साधुरिन्द्रियाणि दिदमिषति । 27. श्रेणिकः मूर्छा जिहासति । 14. वयं मोक्षं विवित्सिष्यामहे । [3] रुध् धातुन॥ ३५ो :વર્તમાનકાળ
હ્યસ્તનભૂતકાળ 1. रुरुत्सामि रुरुत्सावः रुत्सामः | 2. अरुत्सम् अरुत्साव अरुत्साम रुरुत्ससि रुरुत्सथः रुरुत्सथ अरुत्सः अरुत्सतम् अरुत्सत रुरुत्सति रुरुत्सतः रुरुत्सन्ति __ अरुरुत्सत् अरुत्सताम् अरुरुत्सन् अर्थ : ते सीवाने छ छ. | अर्थ : तो सटवाने ५७युं तुं. આજ્ઞાર્થ
વિધ્યર્થ 3. रुरुत्सानि रुरुत्साव रुरुत्साम | 4. रुरुत्सेयम् रुरुत्सेव रुरुत्सेम रुरुत्स रुरुत्सतम् रुरुत्सत ___ रुरुत्सेः रुरुत्सेतम् रुरुत्सेत रुरुत्सतु रुरुत्सताम् रुरुत्सन्तु | रुरुत्सेत् रुरुत्सेताम् रुरुत्सेयुः अर्थ : ते मावाने छो. | अर्थ : तो मवाने ७ मे. स२१ संस्कृतम् - ५ • १८१ •
पा-२/२७ 3