Book Title: Saral Sanskritam Part 05
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 192
________________ 5. स्वापयितास्मि स्वापयितासि स्वापयिता अर्थ : ते सूवाशे. શ્વસ્તન ભવિષ્યકાળ स्वापयितास्वः स्वापयितास्थ:स्वापयितारौ स्वापयितास्मः स्वापयितास्थ स्वापयितारः स्वापयिष्यामः स्वापयिष्यथ स्वापयिष्यन्ति अस्वापयिष्याम अस्वापयिष्यत अस्वापयिष्यन् સામાન્ય ભવિષ્યકાળ स्वापयिष्यामि स्वापयिष्याव: स्वापयिष्यसि स्वापयिष्यथः स्वापयिष्यति स्वापयिष्यतः अर्थ : ते सूवाशे. ક્રિયાતિપત્યર્થ 7. अस्वापयिष्यम् अस्वापयिष्याव अस्वापयिष्यः अस्वापयिष्यतम् अस्वापयिष्यत् अस्वापयिष्यताम् અર્થ : જો તેણે સૂવાડ્યું હોત. પરોક્ષભૂતકાળ स्वापयाञ्चकार स्वापयाञ्चकृव स्वापयाञ्चकर्थ स्वापयाञ्चक्रथुः स्वापयाञ्चकार स्वापयाञ्चक्रतुः सर्थ तो सूवाऽयुं तुं. આશીર્વાદાર્થ स्वाप्यासम् स्वाप्यास्व स्वाप्याः स्वाप्यास्तम् स्वाप्यात् स्वाप्यास्ताम् અર્થ : તે સૂવાડો स्वापयाञ्चकृम स्वापयाञ्चक्र स्वापयाञ्चक्रुः स्वाप्यास्म स्वाप्यास्त स्वाप्यासुः स२८ संस्कृतम् - ५ . १७८ . पा6-२/२६3

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232