________________
[2] असमा पेस शोनो 6पयोग री जनता प्रे२४ पायो :1. मातरौ बालं नामयतः ।।
|15. कृषीवलोऽनुचरैः वापयति । 2. गौतमः शिष्यान् अपाठयत् ।
16. वयं तान् रोहयामः । 3. अहं त्वां वादयेयम् ।
17. सज्जनाः अन्यान् मोदयन्ते । 4. युवामस्मान् खादयितास्थः । 18. महावीरोऽम्बडेन शंसयति । जिनाः भव्यान् दर्शयाञ्चक्रुः ।।
19. हेमचन्द्राचार्यः कुमारपालं श्रावयति । 6. धन्यः शालिभद्रम् अत्याजयिष्यत । |20. कुम्भकारः घटं कारयति । 7. यूयमन्यान् जीवयत ।
21. श्रावको मुनिं ग्रामं गमयति । 8. गणधराः योग्यान् अतारयन् ।।
|22. गुरुः शिष्यमागमं वेदयति । 9. स्त्रियः पुत्र्या पाचयिष्यन्ति ।
23. सः काष्ठानि इन्धयति । 10. अहं पक्षिणः डाययिष्यामि ।
24. माता बालं ख्यापयति । 11. श्रीमन्तः सेवकैः अदापयन् । |25. गुरुः शिष्यं प्रत्याययति । 12. शिक्षकः विद्यार्थिना भाषयेत ।। | 26. सः अन्यं जागरयति । 13. पिता पुत्रं रमयति । |27. जिनः गौतमम् अज्ञापयत् । 14. अहं त्वाम् ऐक्षयम् । [3] स्वप् पातुन। ३५ो :વર્તમાનકાળ
આજ્ઞાર્થ 1. स्वापयामि स्वापयावः स्वापयामः |3. स्वापयानि स्वापयाव स्वापयाम
स्वापयसि स्वापयथः स्वापयथ स्वापय स्वापयतम् स्वापयत स्वापयति स्वापयतः स्वापयन्ति स्वापयतु स्वापयताम् स्वापयन्तु अर्थ : ते सूपाउ छे.
अर्थ : ते सूपाडो.
હ્યસ્તનભૂતકાળ
વિધ્યર્થ 2. अस्वापयम् अस्वापयाव अस्वापयाम 4. स्वापयेयम् स्वापयेव स्वापयेम
अस्वापयः अस्वापयतम् अस्वापयत | स्वापयेः स्वापयेतम् स्वापयेत अस्वापयत् अस्वापयताम् अस्वापयन् | स्वापयेत् स्वापयेताम् स्वापयेयुः अर्थ : तो सूवाड्या ता. | मर्थ : तो सूबाsgods. * स२१ संस्कृतम् - ५ . १७७ . 8418-२/२६