Book Title: Sanskrit Vangamay Kosh Part 02
Author(s): Shreedhar Bhaskar Varneakr
Publisher: Bharatiya Bhasha Parishad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरशैवशष्टाद्वैताख्यं भक्त रामानुजेवणा । 1121
भेदाभेदमतं प्राह, मध्वो द्वैतमतं तथा ।।11।। द्वैताद्वैतं च निम्बार्कः शुद्धादैतं तु वल्लभः । अविभागाद्वैतमतं प्रोक्तं विज्ञानभिक्षुणा ।।12।। तद् विशिष्टाद्वैतमतं प्रोक्तं रामानुजेन च। शैवं विशिष्टाद्वैताख्यं श्रीकण्ठः, श्रीपतिः पुनः । वीरशैवमृतं प्राह ब्रह्मसूत्रविमर्शतः ।।13।। श्रीगौडपादरचिताः ख्याता माण्डूक्यकारिकाः । ब्रह्मसूत्रस्य गीतायाः दशोपनिषदां तथा। माण्डूक्यकारिकाणां च चक्रे भाष्याणि शंकरः ।।14।। सहस्रनामव्याख्यानं सुजातीयं च विश्रुतम्। तथोपदेशसाहस्री ख्याता शंकरनिर्मिता ।।15।। कृता मण्डनमिश्रेण ब्रह्मसिद्धिः सुविश्रु। स्फोटसिद्धिरपि ख्याता तनैव च विनिर्मिता ।।16।। ब्रह्मतत्त्वसमीक्षा च वाचस्पतिविनिर्मिता। रचिता चित्सुखेनाऽपि ह्यभिप्रायप्रकाशिका ।।17।। भावशुद्धिरपि श्रेया विद्यासागरभाषिता। ब्रह्मसिद्धेरिमा व्याख्याः विज्ञेयाः सर्वविश्रुताः । शंखपाणिकृता टीका ब्रह्मसिद्धेः सुविश्रुता ।।१८।। ख्यातो वार्तिककारोऽसावाचार्यः श्रीसुरेश्वरः । चकार दक्षिणामूर्तिस्तोत्रवार्तिकमेव च ।।19।। सभाष्यं तैत्तिरीयं च बृहदारण्यकं तथा। नैष्कर्म्यसिद्धिरुक्तं च पंचीकरणवार्तिकम् ।।20।। प्रपंचसारटीका च विज्ञानामृतदीपिका। प्रपंचपादिका-टीका या प्रस्थानमिति श्रुता।। प्रकाशात्मयतिप्रोक्ता गुर्वी विवरणाभिधा ।।21 ।। विवरणभाष्यमखण्डानन्दकृतं तत्त्वदीपनं नाम । विद्यारण्यविरचितो विवरण (प्रपंच)संग्रह इति श्रुतो लोके ।।22 ।। सर्वज्ञात्मा स संक्षेपशारीरकमथोऽकरोत् । नृसिंहाश्रम ऊचेऽसौ तट्टीका तत्त्वबोधिनीम् ।।23।। सारसंग्रहटीकायाः कर्ताऽसौ मधुसूदनः । वाचस्पतिप्रणीताऽसौ भाष्यटीका हि भामती।। ब्रह्मतत्त्वसमीक्षाापि वाचस्पतिविनिर्मिता ।।24।। प्रथितं हर्षविरचितं यत् खण्डनखण्डखाद्यमिह लोके। शंकरमिश्रविरचिता तट्टीका चाऽपि विबुधगणमान्या ।।25।। ब्रह्मविद्याभरणमित्यद्वैतानन्दभाषितम्। स न्यायमकरन्दश्चानन्दबोधेन निर्मितः ।।26 ।। चित्सुखी चित्सुखाचार्यरचिता तत्त्वदीपिका। शारीरके च तट्टीका ख्याता भावप्रकाशिका ।। ब्रह्मसिद्धेस्तथा टीका साऽभिप्रायप्रकाशिका ।।27।। भामतीभाष्य-टीका या ह्यमलानन्दनिर्मिता। ख्याता कल्पतरु म तत्कृतः शास्त्रदर्पणः ।।28 ।। श्रीमबृहदारण्यकवार्तिक मथ सा तथैव पंचदशी। जीवन्मुक्तिविवेकस्तथाऽनुभूतिप्रकाश्च ।।29 ।। ख्यातस्तथा विवरणप्रमेयसंग्रह इति श्रुतो ग्रन्थः ।
विद्यारण्यविरचिता ग्रन्था एते सुविख्याताः ।।30 ।। गीतासु शंकरानन्दी शंकरानन्दभाषिता। वैयासिकन्यायमाला भारतीतीर्थनिर्मिता ।।31 ।। स न्यायनिर्णयो भाष्ये आनन्दगिरिणा कृतः। तदखण्डानन्दकृतंप्रथितं तत्त्वदीपनम् ।।32।। सेयं वेदान्तसिद्धान्तमुक्तावल्यतिविश्रुता। प्रकाशानन्दयतिना तत्त्वज्ञेन विनिर्मिता ।।33 ।। वेदान्तकल्पलतिकाऽद्वयसिद्धिस्तथैव च। सिद्धान्तबिन्दुः सा गीताटीका च मधुसूदनी।। इत्येतान् विश्रुतान् ग्रन्थान् कृतवान् मधुसूदनः ।।34 ।। अद्वैतसिद्धेाख्या सा ब्रह्मानन्दविनिर्मिता । अद्वैतचन्द्रिका गौडब्रह्माननन्दीति विश्रुता ।।35 ।। स हि वेदान्तविवेको विवरणटीका च भेदधिक्कारः । ग्रन्थाश्च नृसिंहाश्रमरचिता अद्वैतदीपिकाऽपि तथा ।।36।। सिद्धान्तलेशसंग्रहकर्ता ह्यप्पय्यदीक्षितो येन। कल्पतरुपरिमलोऽपि च शिवार्कमणिदीपिका प्रोक्ता ।।37 ।। तत्त्वचिन्तामणेष्टीका दशटीकाविभंजनी। वेदान्तपरिभाषा च धर्मराजाध्वरीन्द्रतः ।।38 ।। रामकृष्णेन रचितः स वेदान्तशिखामणिः । वेदान्तसार सम्प्रेक्तः शिवानन्देन धीमता ।।39 ।। रत्नप्रभाभाष्यटीका गोविन्दानन्दनिर्मिता। सिद्धान्तबिन्दु ग्रन्थस्य टीकाद्वयमिदंप्रथा ।।40 ।। श्रीनारायण-तीर्थस्य लघुव्याख्या तथा पुनः । ब्रह्मानन्दकृता न्यायरत्नावलिरिति श्रुता ।। अद्वैतब्रह्मसिद्धिश्च सदानन्दयतेः कृतिः ।।41 ।।
पांचरात्रदर्शनम् अहिर्बुध्न्येश्वरादित्य-विष्णु-वासिष्ठ-काश्यपाः । जपाख्या वासुदेव-श्रीप्रश्न-सात्वतसंहिता ।।1।। विश्वामित्र-पराशर-कपिजलमहासनत्कुमाराख्याः । विष्णुरहस्य लक्ष्मीतन्त्र तद् विष्णुतिलकमपि विदितम् ।।2।। विष्णरहस्याख्या सा लक्ष्मीतन्त्राऽभिधा तथा चान्या। सा पाद्मतंत्रसंज्ञा ह्यपराऽपि च नारदीयसंज्ञाऽसौ। इत्यादिका संहिता सुप्रथिताःखलु पांचरात्रतत्त्वविदे ।।3।।
जैनदर्शनम् उमास्वामी स तत्त्वार्थसूत्रकर्ता सुविश्रुतः । देवार्थसिद्धिस्तट्टीका रचिता देवनन्दिना ।।1।। पंचास्तिकायसारः प्रवचनसारश्च समयसारोऽपि । सेयं हि कुन्दकुन्दाचार्यकृता नाटकत्रयीख्याता ।।2।। कुन्दकुन्दाचार्यकृता विख्याता नाटकत्रयी। तथा नियमसारोऽपि कुन्दकुन्देन निर्मितः ।।3।। कृता समन्तभद्रेणाप्तमीमांसा तथा पुनः । स्वयंभूस्तोत्रमन्यच्च जिनस्तुतिशतं श्रुतम् ।।4।। युत्तयनुशासनं तद् रत्नकरण्डमपि विश्रुतम्।
संस्कृत वाङ्मय कोश - ग्रंथ खण्ड / 525
For Private and Personal Use Only

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638