Book Title: Sangh Yatra Vidhi
Author(s): Naychandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
તીર્થયાત્રા શાંતિ વિધાન
DOO DOO DOD DOG DOG DOG DOG DOG DOG DOG DOO
bodbodbodboo boobodoodbodb000000
ॐ तं संति संतिकरं संतिण्णं सव्वभया । संति थुणामि जिणं संतिं विहेउ मे स्वाहा ॥१॥ ॐ रोग जलजलण विसहर-चोरारि मइंदगयरण भयाइं । पास जिणनाम संकित्तणेण पसमंति सव्वाइं स्वाहा ॥२॥ ॐ वरकणयसंख विदुम-मरगयघण सन्निहं विगय मोहं । सत्तरिसयं जिणाणं सव्वामर पूअं वन्दे स्वाहा ॥३॥ ॐ भवणवइवाणवन्तर-जोइसवासी विमाणवासी अ । जे केवि दुठ्ठदेवा ते सव्वे उवसमंतु मम स्वाहा ॥४॥
श्रीमन्मन्दर-मस्तके शुचिजलै धौते सदर्भाक्षतैः । पीठे मुक्तिवरं विधाय रचितंतत्पाद पुष्पस्रजा ॥
इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे । मुद्रा कंकणशेखराण्यपि तथा जैनाभिषेकोत्सवे ॥५॥ विश्वैश्वर्यैक वर्यास्त्रिदशपतिशिरः शेखर स्पृष्ट पादाः । प्रक्षीणाऽशेष-दोषाः सकलगुणगणग्रामधामान एव ॥ जायन्ते जन्तवो यच्चरण-सरसिजद्वन्द्व पूजान्विताः श्री । अर्हन्तं स्नात्र काले कलश-जलभृतैरेभिराप्लावयेत्तम् ॥६॥
ॐ हाँ हाँ हूँ हूँ हाँ हूँ: अर्हते तीर्थोदकेन अष्टोत्तर शतौषधि सहितेन षष्टिलक्षाधिकैककोटिप्रमाणकलशैः स्नापयामि शांति तुष्टिं पुष्टिं कुरु कुरु स्वाहा ।।
मापा बोली जात-गान वात्रि नाहपूर्व स्नात्र अभिषे ४२वो...
આ રીતે (ૐ સં સંતિ) સ્તોત્ર અને મંત્રોચ્ચારપૂર્વક પ કે ૮ વાર અભિષેક કરાવવો. • પછી પ્રભુજીની અષ્ટ પ્રકારી પૂજા કરવી અને આરતી મંગલ દીવો કરવો. • પછી પ્રભુજી સામે નૈવેદ્ય ઢોકવું(ધરવું) नैवेध मंत्र : ॐ ह्रीँ श्री परमपुरुषाय परमेश्वराय परमात्मने संघयात्रायां सर्वविघ्न उपशमनाय श्री संघश्रेयसे नैवेद्यं समर्पयामि स्वाहा।
સંઘયાત્રા વિધિ
Jan Education human
For Personal Private Use Only
www.pinellbrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44