Book Title: Sangh Yatra Vidhi
Author(s): Naychandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
पौष्टिक
दण्डको यथा
नन्दीश्वररुचककुण्डेलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवैताढ्यमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थंकराः पुष्टिं कुर्वन्तु स्वाहा । भुवनपतिव्यन्तरज्योतिष्व वैमानिकाः सम्यग्दृष्टिःसुराः सायुधा सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । ॐ चमरबलिधारणभूतानन्द वेणुदेववेणुदारिहरिकान्तहरिसह अग्निशिखाग्निमानवपुण्यवसिष्ठजलकान्तजलप्रभअमितगतिमितवाहनवेलम्बप्रभञ्जनघोषमहाघोषकालमहाकालरुपप्रतिरुपापुण्यभद्रमाणिभद्रभीममहाभीमकिनरकिंपुरुषसत्पुरुषमहापुरुष अहिकाय महाकाय ऋषिगीतरतिगीतयश सन्निहितसन्मानधातृविधातृऋषिऋषिपालईश्वरमहेश्वरसुवक्षविशालहास्यहास्य| रतिश्वेतमहाश्वेतपतङ्गपतगरतिचन्द्रसूर्यशक्रेशनसनत्कुमारमाहेन्द्रब्रह्मलान्तक( शुक्रारणा) शुकसहस्त्रारणाच्युतनामानश्चतुष्पष्टिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा।
इन्द्राग्नियमनिर्ऋतिवरुणवायुकुबेरेशाननागब्रह्मरुपा दिक्पाला: सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा । ॐ सूर्यचन्द्राङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुरुपा ग्रहाः सक्षेत्रपाला: पुष्टिं कुर्वन्तु पुष्टिं कुर्वन्तु स्वाहा । ॐ रोहिणी १६ षोडशविद्यादेव्यः सायुधाः सवाहनाः सपरिजना : पुष्टि कुर्वन्तु स्वाहा । ॐ श्री ही धृतिकीर्तिबुद्धिलक्ष्मीवर्षधरदेव्यः पुष्टिं कुर्वन्तु स्वाहा । ॐ गणेशदेवताः पुरदेवताः पुष्टिं कुर्वन्तु स्वाहा ।
अस्मिश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु, राज्ञां पुष्टिर्भवतु, राज्यसन्निवेशानां पुष्टिर्भवतु, पुरस्य पुष्टिर्भवतु, पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० पार्षद्यलोकस्य पु० जैनलोकस्य पु० अत्र च गृहे गृहाध्यक्षस्य पुत्रभ्रातृस्वजनसम्बन्धिकलत्रमित्रसहितस्य पु० एतत्समीहितकार्यस्य पु० तथा दासभृत्यसेवककिंकरद्विपदचतुष्पदबलवाहनानां पु० भाण्डागारकोष्ठागाराणां पुष्टिरस्तु ॥
"नमः समस्तजगतां पुष्टिपालनहेतवे । विज्ञानज्ञानसामस्त्यदेशकायादिमाऽर्हते ॥१॥
येनादौ सकला सृष्टिविज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टिं तुष्टिं करोत्विह ॥२॥" संघयात्रा 808 ___ यत्र चेदानीमायतननिवासे तुष्टिपुरीऋद्धिवृद्धिमाङ्गल्योत्सवविद्यालक्ष्मीप्रमोदवाञ्छितसिद्धयः सन्तु शान्तिरस्तु पुष्टिरस्तु વિધિ
ऋद्धिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु "प्रवर्धतां श्रीः कुशलं सदास्तु प्रसन्नतामञ्चतु देववर्ग: । आनन्दलक्ष्मीगुरुकीर्तिसौख्यसमाधियुक्तोऽस्तु समस्तसंघः ॥१॥ सर्वमङ्गल० ॥२॥"
Dog Dog Dog Dog Dog Dog Dog Dog Dog Dog dog
Dog
Jan Education human
For Personal Private Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44