SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ તીર્થયાત્રા શાંતિ વિધાન DOO DOO DOD DOG DOG DOG DOG DOG DOG DOG DOO bodbodbodboo boobodoodbodb000000 ॐ तं संति संतिकरं संतिण्णं सव्वभया । संति थुणामि जिणं संतिं विहेउ मे स्वाहा ॥१॥ ॐ रोग जलजलण विसहर-चोरारि मइंदगयरण भयाइं । पास जिणनाम संकित्तणेण पसमंति सव्वाइं स्वाहा ॥२॥ ॐ वरकणयसंख विदुम-मरगयघण सन्निहं विगय मोहं । सत्तरिसयं जिणाणं सव्वामर पूअं वन्दे स्वाहा ॥३॥ ॐ भवणवइवाणवन्तर-जोइसवासी विमाणवासी अ । जे केवि दुठ्ठदेवा ते सव्वे उवसमंतु मम स्वाहा ॥४॥ श्रीमन्मन्दर-मस्तके शुचिजलै धौते सदर्भाक्षतैः । पीठे मुक्तिवरं विधाय रचितंतत्पाद पुष्पस्रजा ॥ इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे । मुद्रा कंकणशेखराण्यपि तथा जैनाभिषेकोत्सवे ॥५॥ विश्वैश्वर्यैक वर्यास्त्रिदशपतिशिरः शेखर स्पृष्ट पादाः । प्रक्षीणाऽशेष-दोषाः सकलगुणगणग्रामधामान एव ॥ जायन्ते जन्तवो यच्चरण-सरसिजद्वन्द्व पूजान्विताः श्री । अर्हन्तं स्नात्र काले कलश-जलभृतैरेभिराप्लावयेत्तम् ॥६॥ ॐ हाँ हाँ हूँ हूँ हाँ हूँ: अर्हते तीर्थोदकेन अष्टोत्तर शतौषधि सहितेन षष्टिलक्षाधिकैककोटिप्रमाणकलशैः स्नापयामि शांति तुष्टिं पुष्टिं कुरु कुरु स्वाहा ।। मापा बोली जात-गान वात्रि नाहपूर्व स्नात्र अभिषे ४२वो... આ રીતે (ૐ સં સંતિ) સ્તોત્ર અને મંત્રોચ્ચારપૂર્વક પ કે ૮ વાર અભિષેક કરાવવો. • પછી પ્રભુજીની અષ્ટ પ્રકારી પૂજા કરવી અને આરતી મંગલ દીવો કરવો. • પછી પ્રભુજી સામે નૈવેદ્ય ઢોકવું(ધરવું) नैवेध मंत्र : ॐ ह्रीँ श्री परमपुरुषाय परमेश्वराय परमात्मने संघयात्रायां सर्वविघ्न उपशमनाय श्री संघश्रेयसे नैवेद्यं समर्पयामि स्वाहा। સંઘયાત્રા વિધિ Jan Education human For Personal Private Use Only www.pinellbrary.org
SR No.005669
Book TitleSangh Yatra Vidhi
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherPurnanand Prakashan
Publication Year2004
Total Pages44
LanguageGujarati
ClassificationBook_Gujarati, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy