Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 137
________________ 133 Vol. XIX, 1994-1995. अनुवादपुनरुक्तयो... १३) नानुवादपुनरुक्तयोविशेष: शब्दाभ्यासोपपत्तेः ; न्यायसूत्रम्-11-1-66। तत्र व्यासभाप्ये-उभयत्र हिप्रतीतार्थ: शब्दोऽभ्यस्यते चरितार्थस्य शब्दस्याभ्यासादुभयमसादिवति । ; न्यायभाष्यम् ; पृ० ५६३ १४) निष्प्रयोजनं पुनरभिधानं हि पुनरूक्तम् । अनुवादस्तु व्याख्यारूप : सप्रयोजक इति भाव: ; न्यायभाप्ये विश्वनाथवृत्तिः ; तदेव ; पृ० १९८८ १५) ..... शीघ्रं शीघ्रं गम्यतामित्यभ्यासात् क्रियातिशयप्रतीते: सकृद्रुच्चारिताद्वानवगते: क्रियातिशयस्य प्रयोजनवान् अभ्यास:। .... । अवगतं तावच्छीघ्रं शीघ्रं गम्यतामित्राभ्यासातिशयप्रतीतेरनुवादस्य विशेष: ; तदेव : पृ० ५६३-६४ १६) तथाहि पुनरुक्तप्रयोगे तत्प्रयोजनानुसरणसमाकुलचित्त: प्रथमाभिधानादापाततः प्रतीतमर्थमप्रतीतमिव मन्यमानो न निश्चेतुमर्हति इति । ततश्च प्रतिवादनाय प्रवृतो न प्रतिपादयितेति विरुद्धप्रयोजनवत्ववैयर्थ्यं स्यादिप्युपपन्नं निग्रहस्थानमिति । ; तदेव पृ० ११८८ १७) द्रव्यष्टः - काशिकावृतौ पदमञ्जरीयेव्याख्या - नित्यवीप्सयो इति सूत्रस्योपरि ; भाग-६ वाराणसी

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182