SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 133 Vol. XIX, 1994-1995. अनुवादपुनरुक्तयो... १३) नानुवादपुनरुक्तयोविशेष: शब्दाभ्यासोपपत्तेः ; न्यायसूत्रम्-11-1-66। तत्र व्यासभाप्ये-उभयत्र हिप्रतीतार्थ: शब्दोऽभ्यस्यते चरितार्थस्य शब्दस्याभ्यासादुभयमसादिवति । ; न्यायभाष्यम् ; पृ० ५६३ १४) निष्प्रयोजनं पुनरभिधानं हि पुनरूक्तम् । अनुवादस्तु व्याख्यारूप : सप्रयोजक इति भाव: ; न्यायभाप्ये विश्वनाथवृत्तिः ; तदेव ; पृ० १९८८ १५) ..... शीघ्रं शीघ्रं गम्यतामित्यभ्यासात् क्रियातिशयप्रतीते: सकृद्रुच्चारिताद्वानवगते: क्रियातिशयस्य प्रयोजनवान् अभ्यास:। .... । अवगतं तावच्छीघ्रं शीघ्रं गम्यतामित्राभ्यासातिशयप्रतीतेरनुवादस्य विशेष: ; तदेव : पृ० ५६३-६४ १६) तथाहि पुनरुक्तप्रयोगे तत्प्रयोजनानुसरणसमाकुलचित्त: प्रथमाभिधानादापाततः प्रतीतमर्थमप्रतीतमिव मन्यमानो न निश्चेतुमर्हति इति । ततश्च प्रतिवादनाय प्रवृतो न प्रतिपादयितेति विरुद्धप्रयोजनवत्ववैयर्थ्यं स्यादिप्युपपन्नं निग्रहस्थानमिति । ; तदेव पृ० ११८८ १७) द्रव्यष्टः - काशिकावृतौ पदमञ्जरीयेव्याख्या - नित्यवीप्सयो इति सूत्रस्योपरि ; भाग-६ वाराणसी
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy