Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 143
________________ Vol. XIX, 1994-1995 तर्कभाषावातिकम् 139 मङ्गलत्वमिति। ननु मङ्गलं कः पदार्थो, द्रव्यं वा, गुणो वा कर्म वा ? अत्र ब्रूमः । क्वचिद् द्रव्यं, क्वचिद् गुणः, क्वचित् कर्म च । तद्यथा - विनायकदधिदूर्वादिव्यमङ्गलम् । वाचिकमानसिक नमस्कारो तु गुणमङ्गलं वाचिक स्य शब्दरूपत्वात् मानसिकस्य ध्यानरूपत्वाद् गुणत्वम् । विनायकादिनमनादि कर्ममङ्गलमिति । न तु नमस्कारमङ्गलयोः कश्चिद् भेदोऽस्तीति चेन्न, मङ्गलैकदेशत्वान्नमस्कारस्येति । किञ्च द्रव्यमङ्गलस्य समवायिकारणादिकं प्रसिद्धमेव । गुणमङ्गलं द्विविधं वाचिकं मानसिकं च । तत्र वाचिकस्य समवायिकारणं गगनम्, असमवायिकारणं गगनमनःसंयोगो, निमित्तकारणं ताल्वोष्टपुटसंयोगादि । मानसिकस्य समवायिकारणमात्मा, असमवायिकारणमात्ममनःसंयोगो, निमित्तकारणं कालादि । कायिकस्य समवायिकारणं शरीरम्, असमवायिकारणं शरीररगगनसंयोगो, निमित्तकारणं कालादि ॥ ननु समाप्तिः कः पदार्थों, द्रव्यं वा गणो वा कर्म वा ? अत्र ब्रमः । समाप्तिः कार्यसिद्धिः कार्यसमाप्तिरिति यावत् । कार्यं च त्रिधा द्रव्यरूपं गुणरूपं कर्मरूपं च । तत्र द्रव्याणां घटपटादीनां सिद्धिर्द्रव्यकार्यसमाप्तिः । गणानां ज्ञानेच्छाप्रयत्नशब्दादीनां सिद्धिगुणकार्यसमाप्तिः । कर्मणां नमनगमनादीनां सिद्धिः कर्मकार्यसमाप्तिः । शास्त्रसमाप्तिस्तु शब्दसंदर्भसमाप्तिरिति गुणपदार्थं । समाप्तिस्तु स्वाश्रयाद् भिन्ना नास्तीति स्वाश्रयस्य यानि समवायिकारणाऽसमवायिकारणनिमित्तकारणानि तान्येव समाप्तेरपीति कृत्वा, शास्त्रसमाप्तेः समवायिकारणं गगनम्, असमवायिकारणं गगनमनःसंयोगादि, निमित्तकारणं नमस्कारादि, 'साधकतमं कारणम्' इति वचनात् । एतषां त्रयाणां कारणानां मध्ये कि करणम् ? नमस्कार: करणं, तस्यैव साधकतमत्वादित्यर्थं । इति मङ्गलवादः ।। अथैषाऽक्षरसंयोजना यथा एषा बुद्धिस्था तर्कभाषा मया प्रकाश्यते प्रकटीक्रियत इति सण्टङ्कः । ननु क्रियत इत्येव कथं नोचे ? स्वकपोलकल्पिताशयाऽन्येषां प्रवृत्त्यभावो मा भूदित्यतः । किञ्च प्रकटनं प्रदीपवत् सतो वस्तुनः, करणं त्वसत एवेति । एपेति का इत्यपेक्षायामाह - तर्कभाषेति । नन्वत्र तर्कशब्दस्य वाच्यवृत्त्यङ्गीकारे प्रतिबन्धनवस्थाचक्रकव्याघातात्माश्रयाणां पञ्चानां ताणां प्रतिपादनमितरेषामप्रतिपादनं च स्यादिति चेन्न, तर्कशब्दस्यो पलक्षणत्वेन तर्कोपलक्षिताः षोडशपदार्थाः, तेषां भाषणं भाषास्वरूपकथनं लक्षणतः प्रकाश्यत इत्यर्थः ॥ न हि प्रयोजनमन्तरेण मन्दोऽपि प्रवर्तते इति किमत्र प्रयोजनमित्याशंक्याह - कते प्रयोजनाय। कृते इति पदं क्विबन्तत्वेन चतुर्थ्यन्तमव्ययं चेति कस्य तस्य तस्य कस्य तस्ये त्यपेक्षायां यत्तदोनित्याभिसम्बन्धाद् यच्छब्दमाह बालोऽपीति । अत्रापिशब्देन विरोधाभासालङ्कारप्रतिभासनं तच्चैतल्लक्षणाद् दुरापास्तम् । तद्यथा - अधीतव्याकरणोऽनधीतन्यायशास्त्रप्रवेशवाञ्छको बाल इत्यत्र वाञ्छको बाल इत्युक्ते स्तनन्धयादावतिव्याप्तिनिरासाय प्रवे शेति तावत्युक्ते, नगरादिप्रवेशाथिपथिकादावतिव्याप्तिनिरासाय शास्त्रेति तावत्युक्ते, अधीतन्यायशास्त्रान्तरप्रवेशवाञ्छकपुरुषेऽतिव्याप्तिः, तन्निरासायाऽधीतन्यायशास्त्रेति तावत्युक्ते, अनधीतव्याकरणेऽतिव्याप्तिः, तन्निरासायाधीतव्याकारणेति तावत्युक्ते लक्षणं सम्पन्नम् । स इह बालो गृह्यते न तु स्तनन्धयः ।। एतल्लक्षणो यो बालः सन् वाञ्छति । वाञ्छते: सकर्मकत्वात् किं वाञ्छति ? प्रवेशम् । क्व? इत्याह - न्यायनये । पक्षधर्मत्वादिसमस्तरूपोपेतलिङ्गबोधकवाक्यं न्यायः । वाक्यं न्याय

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182