Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 149
________________ Vol. XIX, 1994-1995 तर्कभाषावार्तिकम् 145 अनुभवत्वस्य साक्षादव्याप्यजातयश्चतस्त्रो भवन्ति, यथा प्रत्यक्षत्वानुमितित्वोपमितित्वशाब्दत्वलक्षणा इति ॥ ननु साक्षाद्व्याप्यत्वं नाम किम् ? तद्व्याप्यजात्यव्यापकत्वे सति तदव्याप्यत्वं साक्षाद्व्याप्यत्वमिति । तच्छब्देनानु भवत्वम् । तस्य व्याप्यं जातिरनुमितित्वादिति । तस्य व्याप्यं प्रत्यक्षत्वम् । पुनस्तच्छब्देनानुभवत्वं तस्य व्याप्यं प्रत्यक्षत्वम् । एतावता प्रत्यक्षत्वमनुभवस्य साक्षाद्व्याप्यत्वमिति जाति: । एवं द्रव्यत्वस्य गुणवत्त्वं साक्षादव्याप्यमिति निराकरणार्थमिति व्याप्यस्य वचनं पूर्वं व्यापकस्य ततः परम्, अल्पवृत्ति व्याप्यं, बहुवृत्ति व्यापकमिति वचनात् । यत्र यत्र प्रत्यक्षत्वं तत्र तत्र अनुभवत्वं न तु यत्र यत्रानुभवत्वं तत्र तत्र प्रत्यक्षत्वम्, अनुमितौ व्यभिचारात् । कथम् ? तत्रानुभवत्वं वर्तते, चाक्षुषत्वं नास्तीति । एवं यत्र यत्रानुमानत्वं तत्र तत्रानुभवत्वं न तु यत्र यत्रानुभवत्वं तत्र तत्रानुमितित्वं प्रत्यक्षे व्यभिचाराद् इत्यादि । यत्र यत्र चाक्षुषत्वं तत्र तत्र अनुभवत्वं, न तु यत्र यत्रानुभवत्वं तत्र तत्र चाक्षुषत्वं घ्राणीयानुमित्यादौ व्यभिचारात् तत्रानुभवत्वमस्ति प्रत्यक्षत्वं नास्तीति । एवं यत्र यत्र रासनत्वं तत्र तत्रानुभवत्वं न तु यत्र यत्रानुभवत्वं तत्र तत्र रासनत्वं चाक्षुषे व्यभिचारात् इत्यादि ॥ अनुभवत्वस्य प्रत्यक्षात्वादिः साक्षाद्व्याप्यजातिः । चाक्षुषत्वादिः प्रत्यक्षत्वस्य व्याप्यजातिः । कथम् ? यत्र यत्र प्रत्यक्षत्वं तत्र तत्रानुभवत्वं न तु चाक्षुषत्वं यत्र यत्र चाक्षुषत्वं तत्र तत्र प्रत्यक्षत्वमनुभवत्वं चेत्यादि स्वयमूह्यम् । तावत्युक्ते सदोषे चक्षुरादावतिव्याप्तिः । तद्वारणाय तद्यथार्थेति पदम् । तावत्युक्ते चक्षुः सन्निकर्षेऽतिव्याप्तिः । तद्वारणाय करणेति । तदर्थश्च व्यापारवत्कारणत्वं सन्निकर्षे सदोषेन्द्रिये च पूर्वविशेषणेनैवातिव्याप्तिभङ्गात् चरमविशेषणवैयर्थ्यप्रसङ्गादिति ॥ ननु प्रमाणमिति कः शब्दार्थं ? प्रमितिः प्रमाणमिति वा प्रमीयते यत् तत् प्रमाणमिति वा प्रमीयतेऽस्मिन्नात्मनीति प्रमाणमिति वा प्रणीयतेऽनेनेति प्रमाणमिति वेत्यादि विकल्पाः सम्भवन्ति । ततश्च प्रथमपक्षे प्रमैव लक्ष्यत्वाक्रान्तत्वेन प्रमाणम् । द्वितीयपक्षे प्रमाकर्म घटादि प्रमाणं स्यात् । तृतीयपक्षेऽधिकरणव्युत्पत्तिरपि निरस्ता, प्रमातुरपि प्रमाणत्वप्रसङ्गात् । तेन प्रमाता प्रमाणं न भवतीत्यर्थः । चतुर्थपक्षे प्रमाकरणं प्रमाणक रणमित्यन्वयदोषः स्यात् । कथम् इति चेत्, श्रुणु । प्रमाकरणप्रमाणकरणयोश्चेतरान्वयसम्बन्धः विशेषणविशेष्यभावो वा वाच्यवाचक भावो वा व्याप्यव्यापकभावो वेत्यादिदूषणान्यपि सम्भवन्तीति चेन्न प्रमाकरणं प्रमाणपदवाच्यमित्यर्थस्य क्रियमाणत्वात् प्रमाणपदमिह न यौगिकमित्यवधेयम् । न चेश्वरेऽतिव्याप्तिरिति वाच्यं तस्यालक्ष्यत्वादिति ॥ ननु लक्षणेन किं क्रियते ? इतरभेदः साध्यते, यथा प्रमाणमितरेभ्यो भिद्यते प्रमाकरणत्वात् । यत्रैवं तत्रैवं यथा प्रमाणाभासादिः । प्रमाकरणमितरेभ्यो भिद्यते, प्रमाकरणत्वात् । तदपीतरेभ्यो भिद्यते तत्करणत्वाद् इत्यत्रानवस्थापि न दोषाय, प्रामाणिकत्वाद् इति यथार्थेति । अनुभवः प्रमा इत्युक्तेऽयथार्थानुभवेऽतिव्याप्तिः । तन्निरासाय यथार्थेति तावत्युक्ते स्मृतावतिव्याप्तिः । तन्निरासायानुभवेति अतिशयितमिति ॥ ननु अतिशयितत्वं नाम किम् ? व्यापारवत्वं वा उत्कृष्टत्वं वा असाधारणत्वं क्रियायोगरहितत्वं वा अन्यद्वा । नाद्यः विकल्पः सुन्दरः घटादावतिव्याप्तेः, तस्यापि व्यापारवत्त्वात् । अत एव न द्वितीयोऽपि, उत्कृष्टत्वे विशेषाभावात् । नापि तुर्यः क्रियायोग्यव्यवच्छेदेन फलसम्बन्धित्वेन

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182