Book Title: Sambodh Prakaran Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
...........
३९८
२१८ .
સંબોધ પ્રકરણ पडिमारक्खणपूया, समहिमजिणथुणणसवणपमुहाइ । इहलोयतवकारावण लहुहत्थाइकरणमेवं ॥५९॥ प्रतिमारक्षणपूजा समहिमजिनस्तवनश्रवणप्रमुखानि । इहलोकतपःकारापणं लघुहस्तादिकरणमेवम् ॥ ५९॥ ... सिरतुंडे खुरमुंडं, रयहरमुहपत्तिधारणं कज्जे। .. एगागित्तब्भमणं, सच्छंदं चिट्ठियं गीयं ॥६०॥ .. . शिरस्तुण्डं क्षुरमुण्डं रजोहरमुखपत्रिधारणं कार्ये । एकाकित्वभ्रमणं स्वच्छन्दं चेष्टितं गीतम् ।। ६० ।............ चेइयमढाइवासं, पूयारंभाइ निच्चवासित्तं । देवाइदव्वभोगं, जिणहरसालाइकरणं च ॥६१॥ चैत्यमठादिवासं पूजारम्भादि नित्यवासित्वम् । देवादिद्रव्यभोगं जिनगृहशालादिकरणं च ॥ ६१ ॥...... न्हाणुव्वट्टणभूसं, ववहारं गंधसंगहं कालं। गामकुलाइममत्तं, थीनटें थीपसंगं च ॥६२॥ स्नानोदवर्तनभूषं व्यवहारं गन्धसङ्ग्रहं कालम् (?कंरइ)। ग्रामकुलादिममत्वं स्त्रीनृत्यं स्त्रीप्रसङ्गं च ।। ६२ ॥..... .......... ४०१ नरयगइहेउजोइसनिमित्ततेगिच्छमंतजोगाई। मिच्छत्तरायसेवं, नीयाण वि पावसाहिज्जं ॥६३ ॥ नरकगतिहेतुज्योतिनिमित्तचिकित्सामन्त्रयोगादि । मिथ्यात्व-राजसेवां नीचानामपि पापसाहाय्यम् ।। ६३ ।...... ४०२ सुविहियसाहुपओसं, तप्यासे धम्मकम्मपडिसेहं। सासणपभावणाए, मच्छरलउडाइकलिकरणं ॥६४ ॥ सुविहितसाधुप्रद्वेषं तत्पार्श्वे धर्मकर्मप्रतिषेधम् । शासनप्रभावनायां मत्सर-लकुटादिकलिकरणम् ॥ ६४ ॥ .......... ४०३ कुलनीइडिइभंग-प्पमुहाणेगप्पओससंदिसणं । सावाइभयदंसणमिमाइकज्जाइवट्टणयं ॥६५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290