Book Title: Sambodh Prakaran Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 238
________________ ગુરુ અધિકાર વિભાગ-૧ ......... ४१५ बाला वदन्त्येवं वेषस्तीर्थंकराणामेषोऽपि । नमनीयो धिग् धिगहो शिरःशूलं कस्य पूत्कुर्मः ॥ ७६ ॥ ગાથાર્થ— આ પણ વેષ તીર્થંકરોનો છે=તીર્થંકરોએ કહેલો છે, તેથી આ વેષ પણ નમવા યોગ્ય છે, એમ અજ્ઞાન જીવો બોલે છે. ધિક્કાર હો. अहो ! खा भस्तऽशून छे. सभे होनी खागण पोझर झरीखे ? (७६) लोयाणं पुरओ, वयंति एवं खु किं करिस्सामो । सामग्गीअभावाओं, वक्कजडाणं पुणो कालो ॥ ७७ ॥ ते लोकानां पुरतो वदन्त्येवं खलु किं करिष्यामः । सामग्र्यभावाद् वक्रजडानां पुनः कालः ॥ ७७ ॥ दूसमकाले दुलहो, विहिमग्गो तंमि चेव कीरंते । जायइ तित्थुच्छेओ, तम्हा समए पवत्तव्वं ॥ ७८ ॥ दुष्षमकाले दुर्लभो विधिमार्गस्तिस्मिश्चैव क्रियमाणे । जायते तीर्थोच्छेदस्तस्मात् समये प्रवर्तितव्यम् ॥ ७८ ॥ . पुव्वं पवयणभणिया, विहिपुण्णा साहुसावगा कत्थ । जम्हा ते सिवगमणा, संपइ मुक्खस्स विच्छेए ॥ ७९ ॥ पूर्वं प्रवचनभणिता विधिपूर्णा: साधु - श्रावकाः कुत्र ? । यस्मात् ते शिवगमनाः संप्रति मोक्षस्य विच्छेदः ॥ ७९ ॥ धिइसंघयणबलाइ, हाणी इह जिणवरेहिं निद्दिट्ठा । को भेओ सुहअसुहाण केसिंचिय कुग्गहो एसो ॥ ८० ॥ धृति - संहनन- बलादिहानिरिह जिनवरैर्निर्दिष्टा । भेदः शुभाशुभानां केषाञ्चिदेव कुग्रह एषः ॥ ८० ॥ बहुजणपवित्तिमित्तं, लोयपवाहेण किज्ज धम्मो । जड़ निम्मलं मणं चिय, तो सव्वत्थावि पुण्णफलं ॥ ८१ ॥ बहुजनप्रवृत्तिमात्रं लोकप्रवाहेन क्रियते धर्मः । यदि निर्मलं मन एव तर्हि सर्वत्रापि पुण्यफलम् ॥ ८१ ॥ Jain Education International ૨૨૩ For Personal & Private Use Only ४१६ ४१७ .......... ४१८ ४१९ .............४२० www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290