Book Title: Sambodh Prakaran Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 241
________________ २२६ . સંબોધ પ્રકરણ निम्मलजलसंपुण्णो, सोवागंधुव्व गरहणिज्जो सो। तिविहेण तस्स संगो, वज्जेयव्वो सुसाहूहिं ॥८७॥ निर्मलजलसंपूर्णः श्वपाकान्धुवद् गर्हणीयः सः । त्रिविधेन तस्य सङ्गो वर्जनीयः सुसाधुभिः ॥ ८७ ॥.. ............. ४२६ ગાથાર્થ તે ગણ નિર્મલજળથી ભરેલા ચંડાળના કૂવાની જેમ निंदनीय छ. सुसानोभे तनोतना संगनो भन-वयन-या मेम . त्रिविधी. त्या ४२वी. (८७) नियतणुसायनिमित्तं, आहाकम्मं अणेसणिज्जं च। जो भुंजइ आयरिओ, संजमकामीहिं मुत्तव्वो ॥८॥ निजतनुशातनिमित्तमाधाकर्ममनेषणीयं च । यो भुनक्त्याचार्यः संयमकामिभिर्मोक्तव्यः ॥ ८८ .......... ४२७ ગાથાર્થ-જે આચાર્ય પોતાના શરીરની શાતા માટે આધાકર્મદોષવાળા અનેષણીય આહારનું ભોજન કરે છે તે આચાર્યનો સંયમકામી સાધુઓએ त्या ४२पो लोस. (८८) जत्थ य अज्जासंगी, आयरिओ सव्वदव्वसंगहिओ। उम्मग्गपक्खकरणो, अणज्जमिच्छव्व मुत्तव्वो ॥८९॥ यत्र चार्यासङ्गी आचार्यः सर्वद्रव्यसंग्रहितः। . उन्मार्गपक्षकरणोऽनार्यम्लेछवद् मोक्तव्यः ॥ ८९ ॥ .............. ४२८ ગાથાર્થ– જે ગણમાં આચાર્ય સાધ્વીઓના સંગવાળો (=સાધ્વીઓને સદા સાથે રાખતો હોય) સર્વદ્રવ્યોનો સંગ્રહ કરનારો હોય =પરિગ્રહને વધારનારા હોય), જિનાજ્ઞાવિરુદ્ધ માર્ગનો પક્ષ કરનારો હોય, તે ગણનો मनायलेनी भ. त्या ४२वो. (८८) मूलगुणेहि विमुक्कं, विज्जाकलियं पि लद्धिसंलिद्धं । उत्तमकुले वि जायं, निद्धाडिज्जइ तयं गच्छं ॥९०॥ मूलगुणैर्विमुक्तं विद्याकलितमपि लब्धिसंपन्नम् । उत्तमकुलेऽपि जातं निर्घाट्यते तकं गच्छम् ॥ ९० ॥..... ......... ४२९ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290