Book Title: Sachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||४१६
४३८||
दीप
अनुक्रम [४३२
४५५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः)
अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा: [ ४१६-४३८ / ४३२-४५५ ], निर्युक्ति: [ ३२९.../ ३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
॥३१७॥
| हर्ण, साहसो णाम जं किंचि तारिस तं असकिओ चैव पडि सेवतित्तिकाऊण साहस्सिओ भण्णा, 'हणिपेसणं' णाम जो य पेसणतं आयरिएहिं दिन्नं तं देसकालादीहिं हीणं करेतित्ति हीणपेसणे 'अदिदुधम्मे' णाम सुतधम्मचरिच धम्म अजाणए भण्ण, चूर्णं. विणए जिणोवट्टे अकोविए, जहा हमें आयरियस्स कायन्त्र, इमं पाहुणगगिलाणादीरांति, 'असंविभागी' नाम संविभागणाविनयाध्य-सीलो संविभागी ण संविभागी असंविभागी, एवंविहसीलस्स तस्स सुचिरेस व कालेण च मोक्खो न अस्थित्ति । इदाणिं विणीओ विणफलं च दोन्नि भण्णंति, तंजहा - 'निद्देसवित्ती पुर्ण' ० ॥ ४३८ ॥ वृतं निद्देसो णाम आणा भण्णइ, पुणसदो विसेसणे यने बडू, किं विसेसय ?, जहा विसेसेण आयरियस्स विणयो कायव्वो, सेसाणवि जहाणुरूवो कायव्यात्ति एवं विसेसयति, जेति अणिदिङ्काण गद्दणं, गुरवो पसिद्धा, सुयोऽत्थधम्मो जेहिं ते सुतत्थधम्मा, गीयत्थित्ति वृत्तं भवद्द, अहवा सुओ अत्थो धम्मस्स जेहिं ते सुतस्थधम्मा, विणए जहारिछे पउंजियव्वे कोविदा, जम्हा एवंगुणजुत्ता अतो 'तरंति ते ओघमिणं दुरुत्तरं 'ति, तरंतिगहणण तिन्हं गहणं कथं, तं०-तरगस्स तरणयस्स तरियव्त्रस्सत्ति, एतेसिं निदरिसणं जहा दव्वतरओ देवदत्तो, तरणं नावा, तरियब्वयं समुद्दो, एवं भावतरओ साहू तरणं णाणदंसणचरिताणि तरियव्वयं इमो पञ्चको संसारोति, ते य भगवंतो ४ साधवो खवितु कम्माणि गाणावरणाईणि संसारसागरं तरंतीति, तरिऊण य 'गइमुत्तमं गया' आह-- पुवि 'खावत्तु कम्ममिति' वत्तब्बे कहं तरितु ते ओहमिणं दुरुत्तरति पुण्यभणियं ?, आयरिओ आह--- पच्छादीवगो णाम एस सुत्तगंधोत्तिकाऊण न दोस्रो भवइ, सावसेसकम्मुणो य देवलोगे सुकुलेसु पयायंति, पुणो य बोहिं लडूण पण्छा गतिमुत्तमं गच्छतीति, बेमि नाम तीर्थकरोपदेशात्, न स्वाभिप्रायेण ब्रवीमीति ॥ विणयसमाहिअज्झयणे बिईओ उद्देसो सम्मत्तो ॥
अत्र नवमे अध्ययने द्वितीय उद्देशकः परिसमाप्तः
[330]
२ उद्देशकः
॥३१७॥
Loading... Page Navigation 1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398