Book Title: Sachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 354
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक ], मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत ४ा सूत्रांक श्रीदश- बैकालिक गाथा ||४६१४८१|| भिक्षु अ ॥३४॥ लसथिहस्सवि वणप्फइकाइयस्स गहणं कर्य. तं हरियं न सय छिंदज्जा न परेण छिदावेज्जा. 'एगग्गहणे गहणं तज्जातीयाण'ति- वधविरति: काउं छिन्दतपि अण्णं न समनुजाणेज्जा विवज्जयंतोत्ति, सचित्तग्गहणेण सम्बस्स पतेयसाहारणस्स सभेदरस वणप्फइकायस्स कषायवमर्न | गहणं कयं, ते सचित्तं नो आहारेज्जा, एताणि हरितछेदणादीणि जो न कुब्बइ सो भिक्खू भवइत्ति । इदाणि बीयग्गतसाणा परिहारो भण्णइ-'वहर्ण तसधावराण होइ० ॥ ४६४ ।। वृत्त, 'बहणं' णाम मारणं तं तसथावराणं पुढवितणकट्ठणिस्सि-।। याण भवतित्तिकाऊण तम्हा उद्देसियं न अँजज्जा, तहा सयमवि प्रोदणादी नो पएज्जा णो वा पयावेज्जा, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउं पयंतमवि अण्णं न समणुजाणेज्जा । 'रोइअ नायपुत्तवयणे' ॥४६५॥ वृत्त, णायपुत्तस्स भगवओ। बद्धमाणसामिस्स ययण गोविऊण अत्तसमं पुढविषादी माणेज्जा छप्पि काए, अत्तसमे णाम जहा मम अप्पियं दुक्खं तहाछण्हवि कायाणति णाऊण ते कह हिंसामित्ति, एवं अत्तसमे छप्पि काए मण्णज्जा, पंच चेह पाणवहबेरमणादीणि महन्वयाणि |XI फासेज्जा-आसेविज्जा 'पंचासवसंवरे' णाम पंचिदियसंबुडे, जहा 'सद्देसु य भयपावएम, सोयविसयं उवगएसु । तुद्वेण व रुद्वेण व समषेण सया न होयब्वं ॥ १॥ एवं सम्बेसु भाषियव्वं, सो य एवं गुणजुचो भवति, एते ताव मूलगुणा भणिया । इदाणि उत्तरगुणा भणति, तंजहा-'चत्तारि वमे सया कसाए॥४६६॥ नृत्तं, चत्तारि कोहादिकसाया सया चमेज्जा, तत्व वमणं छहण भण्णइ, तहा 'धुवजोगी हविज्ज' धुवजोगी णाम जो खणलवमुहुतं पडिबुज्झमाणादिगुणजुत्तो सो धुवजोगी भवा, ॥३४॥ अहवा जे पडिलहणादि संजमजोगा तेसु धुवजोगी भवेज्जा, ण ते अण्णदा कुज्जा अण्णदा न कुज्जा, अहवा मणवयणकायए जोगे। जुजेमाणो आउत्तो जुजेज्जा, अहवा बुद्धाण क्यणं दुवालसंग तमि धुवजोगी भवेज्जा, सुओवउत्तो सब्धकालं भवेज्जति, धुवगहणेण दीप अनुक्रम [४८५५०५] [354]

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398