Book Title: Sachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 390
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक संयम २ चूला गाथा ||५००५१५|| कार श्रीदश-ला इति अहवसदस्य अत्थे, मण एव माणसो राएहि कायवायमाणसेहिं जत्थ टुप्पणीयं पामेज्जा बस्थेब धीरो पहिसाहरिज्जा'। कालिका 'तत्थे' ति तमि चव, कायवायमाणसावकासे, तमि वा काले, न कालंतरण, एवसदो उभयकारणे, धीरो पंडिओ. तवकरणचूणौँ सरो वा, उज्झियपडिसंगहणं पडिसाहरणं, तं कायवायदुप्पणीयादि तमि चेव विराहितावकासे तमि च काले पडिसाहरेज्जा, | सनिदरिसणं सुहुमत्थो घेप्पहाच निदरिसणं भण्णइ-'आइनओ विप्प(त्त मिवक्खलीणं' गुणेहि जयविजयाईहिं आपूरिओ आइण्णो, सो पुण अस्सो जातिरेव आइण्णो, जत्थ कोइ जहाऽस्सोपडिसाहरइ पडिवज्जियओखित्वं खलिणं, ओखित्तमिति उच्छुढे, ॥३७७मा खधदेसमागये नातिकमइ, अहवा खिप्पं जं सारहिणा आकढियं. साहिणा ईसदावि खितं णातिकमद, अहवा खिप्पमिव खलियं, खिप्पीमति सिग्घति, वसहो उवम्मे, भलोहसंडसादयो हयवेगणिरंभगा खलिणं, जहा सो परमविणाओ आइण्णो सयमेव महेण खिप्पं पडिवज्जद्द, आसावरिछंदेण, न खलिणवसेण पबचइ, तदभिप्पाईयं पडिवज्जर, एवं तब्बसेण वेगपडिसाहरणादि खलिणमेव पडिसाहरियं भवइ, जहा आइण्णो खिप्पं खलिणं पडिसाइरह तहा काइयादि दुप्पणीयं कारण वाया अदु माणसेणंति। काइयवाइयमाणसाण जोगाणं णियमणउवएसणसमुकरिसतो भगवं अज्जसज्जभयो सिस्सा आमंतऊण आणवेइ-'जस्सेरिसा जोगजिइंदियस्स.' ।। ५१४ ॥ सिलोगो, सर्व वा धम्मो मंगलाइयं उबएसजाय पज्जवलोगा उवदरिसिचा भगवं सेज्जंभ- वसामी आणवइ, सकलदसवेयालियसत्थोवएसत्थनियमिया 'जस्सेरिसा जोगजिइंदियस्त', जस्सेति आणिदिवस निसेण जोगसंबंध दरिसयात, 'एरिसा' इति पकारोवदरिसणं, एवं नियामियजोगा इति काइयवाइयमाणसियवावारो सदाइविसपणियषि-1 CREASc*c दीप अनुक्रम [५२५५४०] ॥३७७॥ - - - [390]

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398