SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक संयम २ चूला गाथा ||५००५१५|| कार श्रीदश-ला इति अहवसदस्य अत्थे, मण एव माणसो राएहि कायवायमाणसेहिं जत्थ टुप्पणीयं पामेज्जा बस्थेब धीरो पहिसाहरिज्जा'। कालिका 'तत्थे' ति तमि चव, कायवायमाणसावकासे, तमि वा काले, न कालंतरण, एवसदो उभयकारणे, धीरो पंडिओ. तवकरणचूणौँ सरो वा, उज्झियपडिसंगहणं पडिसाहरणं, तं कायवायदुप्पणीयादि तमि चेव विराहितावकासे तमि च काले पडिसाहरेज्जा, | सनिदरिसणं सुहुमत्थो घेप्पहाच निदरिसणं भण्णइ-'आइनओ विप्प(त्त मिवक्खलीणं' गुणेहि जयविजयाईहिं आपूरिओ आइण्णो, सो पुण अस्सो जातिरेव आइण्णो, जत्थ कोइ जहाऽस्सोपडिसाहरइ पडिवज्जियओखित्वं खलिणं, ओखित्तमिति उच्छुढे, ॥३७७मा खधदेसमागये नातिकमइ, अहवा खिप्पं जं सारहिणा आकढियं. साहिणा ईसदावि खितं णातिकमद, अहवा खिप्पमिव खलियं, खिप्पीमति सिग्घति, वसहो उवम्मे, भलोहसंडसादयो हयवेगणिरंभगा खलिणं, जहा सो परमविणाओ आइण्णो सयमेव महेण खिप्पं पडिवज्जद्द, आसावरिछंदेण, न खलिणवसेण पबचइ, तदभिप्पाईयं पडिवज्जर, एवं तब्बसेण वेगपडिसाहरणादि खलिणमेव पडिसाहरियं भवइ, जहा आइण्णो खिप्पं खलिणं पडिसाइरह तहा काइयादि दुप्पणीयं कारण वाया अदु माणसेणंति। काइयवाइयमाणसाण जोगाणं णियमणउवएसणसमुकरिसतो भगवं अज्जसज्जभयो सिस्सा आमंतऊण आणवेइ-'जस्सेरिसा जोगजिइंदियस्स.' ।। ५१४ ॥ सिलोगो, सर्व वा धम्मो मंगलाइयं उबएसजाय पज्जवलोगा उवदरिसिचा भगवं सेज्जंभ- वसामी आणवइ, सकलदसवेयालियसत्थोवएसत्थनियमिया 'जस्सेरिसा जोगजिइंदियस्त', जस्सेति आणिदिवस निसेण जोगसंबंध दरिसयात, 'एरिसा' इति पकारोवदरिसणं, एवं नियामियजोगा इति काइयवाइयमाणसियवावारो सदाइविसपणियषि-1 CREASc*c दीप अनुक्रम [५२५५४०] ॥३७७॥ - - - [390]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy