________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
गाथा ||५००५१५||
श्रीदश- | सीदंतस्सवसेसीमदमुण्णीयते-'कि मे परो पासह किंच अप्पा ॥११॥ इन्द्रवजा, कयकिञ्चसेसेसु कि मे परो पस्सतीति, स्खलितवैकालिका
अप्पगयमेव विचारणं, मे इति मम, पर इति अप्पगबहरिचो. सो परो किं मम पामह पमादजातं ! सपक्खो वा सिद्धतविरुद्ध परपक्खो वा लोगविरुद्धं, 'किं च अप्पा' इति पमादबहुलत्तणेण जीवस्स किं मए निद्दाइपमाए नालोइयं जं इदाणि कओवओगो
पस्सामि, एवं किं परो अप्पा वा मम पासइ, 'किं वाऽहं खालियं न विवज्जयामि' किंसदो तहेव, वासदो विकप्पे, धम्मा-18
ला वस्सए जोगविकप्पेण, अहमिति अप्पणो निसे, किंवा मम पमादगलितं बुद्धिखालतं, पुण विचालणं सम्भावत्थानाओ, सोऽहं कि ॥३७६/ अकरणीयं बुद्धिखलियं वियज्जयामि न समायरामि, केई पढ़ति-किं वाऽहं तं खलियं न विवज्जयामि, तं किमहं संजमखलियं न परि
| हरामि ?, 'इच्चव सम्म अणुपासमाणो' इतिसद्दो उवप्पदरिसणे, किं कडं किञ्चसेसं एवमादीणं अस्थाण उबप्पदरिसणे | एवसद्दो अप्पगतकिरियाउपपदरिसणे, अवहारणत्यो बा, किमवधारयति ?, एवमेवं, ण अण्णहा, सम्ममिति तत्थ अणुपस्समाणी नाम पढमं भगवया दिटुं च पच्छा चुद्धिपुवं पस्समाणो अणुपस्समाणो 'अणागतं णो पहिबंध कुज्जा' अणागतमिति आगामिए काले, 'णो' इति पाडसधे, सो इच्छियफललाभविग्यो तं असंजमपडिबंध णो कुज्जा, इदाणि च एवं पुन्यावररत्नाइसु | अप्पा परोबएसेण सम्म समभिलोअमाणो-जत्थेव पासे कह दुप्पउत्तं ॥५१३ ॥ इन्द्रचोपजातिः 'जत्थेव' जैमि संज-|| मखलणावगासे, एक्सहो तदवगासावधारणेण कालांतरेण संचरणं कहमिति पदेण अंतरिय, पासे इति जत्थ पेक्खेज्जा, 'कई' इति कमि संजमठाणे, कि मे परो पस्सह किं च अप्पा इति, सपरोभयदिढे दुपणीयसजमजोंगे विरोधेण पयत्तियं, आह-केण दुपीया, ॥२७॥ भण्णइ-कारण वाया अदु माणसणं" कारण इरियाऽसमितित्तणं. वायाए भासाए असमिति, मणसा अशुचिंतियाइ, अदु ।
दीप अनुक्रम [५२५५४०]
RAN 28%AE
[389]