SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक रिका गाथा ||५००५१५|| श्रीदश- भिक्खू तं पुण अस्थपणेण अत्यपबईतो वा सुन तस्स मग्गेणेति तस्स उचएसेण, जं तत्थ भणियं वहा चरेज्जा, एवं धर्मजागबैंकालिक मिक्खू भवाहसुपनाममेतेण स न बुज्झवित्ति विससो कीरह, 'सुत्तस्स अत्यो जह आणवेति' तस्स मुत्तस्स मासकप्पादि| चूर्णी सउस्सग्गापवादो गुरूहि, ण सुविचितिओ (पण्णविओ) अत्थी जह आणवेति जहा करणीयमग्गं निरूबेइ, जम्हा 'वक्खाणओ बिसेस हैपडिवज्जई' ति अस्थस्स मग्गणति सुयखाइएणेति, जओ सुत्तमम्गेणज्झइएण अत्यो पच्छा पवत्तइ तेण सुत्तविवित्तचरिया असी-ट यणफलं चति वितियचूलियाहिगारो, तत्थ विवित्तरिया भणिया, असीयणं पुण जहा भणिय कालमणुवसमाणे नस्थि ॥३७५॥ मणुस्से इति । 'जो पुब्बरत्तावररत्तकाले०' ॥ ५११ ।। इन्द्रवज्रोपजातिः, 'जो' इति अणिहिदुस्स उद्देसो, रत्तीए पढमो जामो पुन्वरत्तो तंमि जो अवररचो पच्छिमजामो तंमि अवरत्ते, एवं अवरत्तो एगस्स रगारस्स अलक्खणिगो लोबो, एत्थ कालिकपहोत्ति कालो इति वयणं, धम्मजागरियाकालो इति, एतेसु भण्णइ खणलवपडियोधं पहुच्च सम्बकालसु पुन्बरतावररत्तकाले कि करणीयमिति, 'सारक्खा अप्पगमप्पएणं पालयति, संसहस्स साभावो, अप्पगमेव कम्मभूमि] यं अप्पगिन्मेण कारगण, जहा अप्पाणं पातीकरोति, सारक्खणोचाओ पुण स इमो-जहुदिहकालपमाणं पडिसहतो एवं चिंतज्जा-'किं मे कर्ड' अवस्सकरणीयं || जोएम बारसविहस्स का तवस्स जं कर्य लट्ठमिति, किं मम कडी, किंसदो अन्तगते विचारणे, मे इति अपणो णिदेसे, कडमिति निव्वत्तियं, 'किं च मे किच्चसेस' किमिति वा सद्दहितं सविकप्पं करणीयं विचारयति, किं करणीय सेस जायंति उज्जमामि करणीय * ॥३७५॥ मसेसे, एसा अत्याविचारणा, 'कि सकणिज्जं न समायरामि', बलाबलकालानुरूपं सकं वत्थु किमहं न समायरामि !, बलाबल कालानुरूपं सकं वत्थु पमाददोसेण, जाव छड्डेऊण पमादं तमहं करोमि, पुष्वरचावररत्तकालेसु सारक्षणमप्पणो भणियं, दीप अनुक्रम [५२५५४०] [388]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy