SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [3] गाथा ||५०० ५१५|| दीप अनुक्रम [५२५ ५४०] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५०० ५१५/५२५-५४० ], निर्युक्ति: [ ३७० / ३६८-३६९ ], भाष्यं [ ६३ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण. २ चूला ॥३७४॥ गरकाले पासत्यादयो संकिलिड्डा णासीति, अतो अणागतमिदं परामस्सह, संत्रासपराधीणं चरितधारणमिदं तमुद्दिई, अप्पणो मिच्छयवला हाणत्थमुण्णीयते- 'ण या लभेज्जा निउणं सहाय० ॥ २०९॥ सिलोगो, 'णे' ति पडिसेह वट्टह, णकाराणंतरो चकार इति जइसहस्स अत्थे, 'लाभिज्जत्ति' पावेज्ज, जइ न लभेज्जा, किं जइ न लभेज्जत्ति १, निउणं-सहाय, आह- केणाहिक, भण्णइ-संजमगुणाहिकं, संजमगुणसमं वा, जो अप्पाओ संजमगुणेहिं अधिको समो वा तन्विहगुणाहिकं जड़ ण लभेज्जा गुणाओ संजमओ चा जो य गुणेहिं हेऊभू एहिं समभावगतो तन्विहं वा जड़ (न) लभेज्जा गुणेहिं तं समं वा तओ 'एकोऽवि पावाई विवज्जयंतो' 'एम' इति असा, असंभावणे, अत्रि जोऽचालणीयसंभावियगुणो सो एक्कोऽवि, पातयतीति पावं, तं पुण अताणि, विवज्जयंतो-परिहरतोति 'पिहरेज्जत्ति' अप डबद्धो जहोबएस गामनगरादिगु किन्तु " 'कामेसु असज्जमाणा' कामा-नृत्थीविसया, तरगहणेण भोगात्रि फरिसरसरूवगंधावि सूइया, तेसु असज्जमाणो संग अगच्छमाणो, विहरेज्जत्तिउवएसवणं, कामेसु असज्जमाणोति विहरणमुवसानंतर कालनियमणत्थमिदमुच्यते 'संवछरं वाऽपि परं पमाण० ॥ ५१० ॥ सिलोगो, संचच्छर इति कालपरिमाणं भण्ण, स नेह संवदाह, किन्तु वरिसारतं चाउम्मासियं, स एव जग्गहो," संच्छरं, वासदो पृथ्वभणियविविचचरियसमुच्चये, अविसदो संभावणे, कारणे अच्छितव्वंति एवं संभावयति, परमिति परसदो उकरिसे बढ्छ, एतं भडिकं पमाणं, एत्तितं कालं पसिऊण वितियं च तओ अनंतरं चसद्देण वितियमिति, जओ भणियं "तं दुगुणं दुगुणे परिहरता बद्द" वितियं तइयं च परिहरिऊण चउत्थो होज्जा, एवं ज अभिक्खणदरिसण सिणेहादि दोसा ते परिहरिया भवति, अओ न वसेज्जति उवएसवयणं, एयस्स नियमणत्थं दसज्झयणभणितस्स सब्वस्त्र अकलुसत्थं भण्णइ - 'सुत्तस्स मग्गेण चरिज्ज [387] बिहारविधिः ॥ ३७४॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy