________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति : [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
२चूला
गाथा ||५००५१५||
IA जो आगामीकालपाणं संपतिकालविसओ, आगामीकालियपडियरणपडिसेहने एक, न पडिष्णवेज्जा, जहा मम इह परुल गृहिवैयाकालिका परिसारचो भविस्सइ, ममेव दायवाणि, अण्णस्स(मा)देह, किं पुषण पडिबविज्जति, सयणासणाईसेज्जं निसेज्जतह भत्त-
1त्यनिषेधः चूर्णी. पाणं' सयणं संधारयादि, आसण पीढगादि, सेज्जा सज्झायादी भूमि, 'तहे' ति तेण पगारेण, न पडिबविज्जति जहा सुए परे |
IMमसं-ओदशादी पाणं-चउत्थरसियादी, तं एतियं कालं परिमाणं वएज्जा तहत्ति वदेज्जा, एवं पडिवनयं ममतेण, अतो सब्बहा । | 'गामे कुले वा नगरे च देसे ममत्तभावं न कहिंचि कुज्जा, तत्थ कुलसमुदायोगामो, कुलमेगं कुटुं, महामणुस्ससंपरिग्गहो । पंडियसमवाओ नगर, बिसयस्स किंचि मंडलं देसो, एतेसु जहुद्दिद्वेसु मम इति भावं न कुज्जा, 'कहिची ति विसयहरिसरागादिसु सव्वेसु, किंबहुणा, धम्मोवकरणेसुवि जा सा मुच्छा(सोपरिग्गहो वुत्तो महेसिणा, ममत्तनिवारणं अणतरसुत्ने भणिय,इमंपि ममत्त, निवारणत्थमेव भण्णइ-'गिहिणी वेआवडियं न कुज्जा०५०८॥ गिहे-पुत्तदारं तं जस्स अस्थि सो गिही, एगवयणं जाती| अत्थमवदिस्सति, तस्स गिहिणो 'बेयावडियं न कुज्जा' बेयावडियं नाम तथाऽऽदरकरणं, तेसिं वा पतिजणणं, उपकारक असंजमाणुमोदणं ण कुज्जा, 'अभिवायणा बंदण पूयणं चेव' वयणेण नमोकाराइकरणं अभिवायणं, सिरप्पणामादि बंदणं, | वत्थादिदाणं पूर्वणं, एताणि असंजमाणुमोदणाणि ण कुज्जा, जहा गिहीणं एताणि अकरणीयाणि, तहा सपक्खेऽपि 'असंकिलि-| IMITहिं समं वसेज्जा' गिहिवेयावडियादिरागदोसविवाहितपरिणामा संकिलिङ्का, तहा भते परिहरिऊण असंकिलेदेहिं वसेज्जा.-1॥३७३॥
संपरिहारी संघसेज्जा, तेहिं संचासो चरित्तागुपरोधकरेत्ति भण्णइ-'मुणी चरित्तस्स जओन हाणी' मुणी-साहू चरितमूलगुणा तस्म, जओ हेऊतो तं म उपहम्मइ तबिधेहिं असकिलिहिं सह वसियन्वं, अणागतकालीयमिदं सुचं, जो तित्थ
.
*
*
दीप अनुक्रम [५२५५४०]
[386]