SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक शृणों । [१] गाथा ||५००५१५|| 4564% श्रीदश-15 एवं अट्ठ भेगा, तत्थ पढमो भंगो पसस्था, सेसे निवारेऊण गहणं, गमणं वा, एवं जई जएज्जा, आइनोमाणविवज्जणा, वियडस्स अमद्यमांबैकालिका | संग पाङ्गणे य णियमेण कुच्छिया वमणे सदोसा इति तदुपदरिसणथमिदमुण्णीयते 'अमज्जमंसासि अमच्छरीआं० ॥५०६||1|| स्वादि सिलोगो, चंडवं जो जातिमयणीयं मयकारि वा मज्ज-महुसीधुपसण्णादो, प्राणिनां सरीरावयवो मांस, ते पुण जलथलखहचराणं २ चूला सचाणं, तमुभयं जो अंजा सो मज्जमंसासि, अकारेण पडिसेहो कीरइ, अमज्जमंसासिणा भवितव्यं, मच्छरो-कोहो सोऽवि से म-131 ज्जपाणे संभवइ, विणावि महुमज्जेण अमच्छरी भवेज्जा चक्कसे से, विकृति विगति वाण विमति णिविगति, मज्जमंसा पुण| ॥३७२।। विगती, तदनुसारेण सेसविगइओ नियमिज्जंति, 'अभिक्रवणं निविगहंगया ये ति अप्पो कालविसेसो अभिक्खणमिति, आभि क्खणं णिन्विययं करणीयं, जहा मज्जमसाणं अच्चंतपडिसेधो(न)तहा बीयाणं, केई पढति–'अभिक्खणं णिन्वितीया जोगो पडिव|ज्जियो' इति, अभिक्खणं काउस्सग्गकारी, काउसग्गे ठियस्स कम्मनिज्जरा भवइ, गमणागमणविहाराईसु अभिक्खणं काउ| सग्गे 'सऊसियं नीससिय' पढियध्वा वाया, तहा 'सज्झायजोगे पयतो भवेज्ज' वायणादि बझो सज्झाओ तस्स जै| | विहाणं आयंबिलाइजोगो तंमि वा जो उज्जमे एस जोगो, तत्थ पयत्तेण भविय, भवेज्जा इति अंतदीवर्ग सम्वेहिं अभिसंबर & झते, अमज्जमंसासी भवेज्जा एवमादि, आह-गणु पिंडेसणाए मणिय 'बहुअट्ठियं पांग्गल अणिमिसं वा बहुकंटकं ?', आयरिओ | आह-तत्थ बहुआवयं णिसिद्धमितिऽथ सर्व णिसिद्ध, इमं उस्सर्ग सुत्र, तं तु कारणीय, जदा कारणे गहणं तदा पडिसाडिपरिहरणत्यं सुतं घेत्तव्य-न बहुपडि अद्वि)यामिति, मज्जं पातुकामस्स पीए य समायादि परिहाणिं, इमसिं च अकारणे सेवानिसहण ॥३७॥ णिमित्तं भण्णाइ-'ण पडिन बिज्जा सयणःसणाई.'। ५०७॥ सिलोगो, णकारो पडिसेधे वट्टइ, पडिबवणं पडिसेहणमिति, दीप अनुक्रम [५२५५४०] AA%AR [385]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy