SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक अनिकेत मावासादि गाथा ||५००५१५|| श्रीदश-1 विवज्जणा, तुसहो अणिएपवासादि चरिया विसेसेइ, अणुकरिसणत्यो, सब्यावि एसा 'विहारचरियाईसिणं पसत्था' विहरणं कालिक विहारो, सो य मासकप्पाइ, तस्स विहारस्स चरणं विहारचरिया, 'इसिणं पसत्या' इति रिसिओ-गणहराइयो तेसि भगवंताणं चरिया सत्था कहिया पसंसिया बा, एवमायरंतोऽवि सयं भवातत्ति, इसिणं पसस्थात्ति' विग्गहे समासए भवइ, तदिह नस्थि, विहारचरिया-1 २ चूला | बिसेसोपदरिसणमुवदिस्सते-'आइपणो (पणओ.) ॥ ५०५ ।। इन्द्रवज्जा, 'आइण्णा' मिति अश्वत्थं आइषं, तं पुण राय | कुलसंखडिमाइ, तत्थ महाजणविमदो पविसमाणस्स हत्थपादादिलूसणभाणभदाई दोसा, उकडगमणा इंदिये दायगरस सोहे॥३७॥ ICइति, ओमाणविववज्जणं नाम अवर्म-ऊणं अवमाणं ओमो वा मोणा जत्थ संभवा तं ओमाण, एत्थ य पुण सपक्षण असजतादिणा परपक्षेण वा चरगादीणं बहूणं पविसमाणाणं दायनमिति तमेव भिक्खादाणं ऊणीकोइ दायारो ओमाणं, कओ दाई, अने भणंति81 अहमाणं वा भवइ, अओ तस्स विवज्जणं, चसदेण विहारचरिया इति अणुकरिसिज्जइ, उस्सण्णसदो पायोवित्तीए बङ्कर, जहा-13 है 'देवा ओसण्णं सातं वेदणं वेति' दिवाइडं जं जत्थ उपयोगो कीरइ, तिआइपरंतराओ परतो, णाणिसि(दि)हामिहडकराल एवं ओसणं दिवाइडभत्तपाणं गहिज्जति, 'संसहकप्पण चारज्ज भिक्खू संई संगुर्ल्ड इसिहत्थमत्तादि कप्पोऽपि संसविधी तेण संरुहकप्पेण संगढविधिणा चरज्ज, एस उवएसो, संसट्टामेन निसेसिज्जइ-'तज्जाप टु जई जएग्जा' 'राज्जाय। | मिति तस्स जायेति तज्जात .जातसदो सजानविभेदपकारवाचको, तज्जातं न न जहा आमगोरसस्स एव(कूरी तज्जाओ ऊसणस्स | कुसणमेव, एवं सिणहगुलकट्टराइसुवि, तस्थ असंसट्टे पच्छाकम्मपुरेकम्माइ दाँता हवेज्जा, अथ संसट्टे संसज्जिमदोसा, असंसट्ठ। मवि तज्जातसंसहूं चरेज्जा, जतीति साधू, जएज्जति, एवं भंगा अणुकरिसिज्जति, तं०-संसट्टो हत्थो संसट्ठो मत्तो सेसं दवं, दीप अनुक्रम [५२५५४०] ॥३७॥ ANA [384]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy