SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक गाथा ||५००५१५|| बादश- आयारो-मूलगुणो परकमो-वलं, आपारधारणे सेमत्थं, आयारे परकमो जस्स अस्थि सो आयारपरकमवान्, ननु लोए कर आयार अनिकेतकालिका परिकमो साधुरेव, तेण आयारपरकमण संवरसमाधिबहुलेण, संवरो इंदियसंबरो णोईदियसंवरो य, 'संवरसमाहिबहुलेण' Pावासादि चूर्णी. | संवरे समाहाणं तओ अबकप्पणं बहु लाति-बहु गिण्डइ, संवरे समाहि बहुं पडिवज्जइ, संवरसमाधिबहुले, तेण संवरसमाधिबहु२ चूला लेण किं करणीयमिति भण्णति-'चरिआ गुणा अ नियमा अ हुँति सारण दहव्वा' चरिया चरित्तमेव, मूलुत्तरगुणसमुदायो गुणा तेसि सारक्खणीनीमत्तं भावणाओ नियमा-पडिमादयो अभिग्गहविससा दहश्वा इति भणिहामि, उसद्दी चरियानियमागेगमेदविकप्पणथं होति ददृश्योत्ति, संभवतीति, साधुणा एस तृतीया, तेण आयारपरकमवया संवरसमाधिबहुलेण चरिया णियमा गुणा साहुणा अभिक्खणं आलोएऊण विनाणेण जाणियब्वा, जद्दोवएसं च कायब्वा, तेण आयारपरकमवया संवरसमाघिबहुलेण साहुणा चरिया गुणा णिययं दट्ठब्बा इति,रेसिं चरियानियमागुणाणं विसेसणोचदरिसणत्थमिदमुपदिसति'अनिएअनासो समुआण.॥ ५०४ ।। वृत्तं, 'अणिएयवासों नि: 'समुदाणचरित' तिपदं एवमादि, पदत्यो अयं अणिएयवासाति निकेत-घरं तमिण बसिपञ्च, उज्माणाइवासिणा होय, अणियवासो वा अनिययवासो. निच्चं एर्गत न है बसियन्वं, समुदाणचरिया इति मज्जादाए उग्गमितं तमेगीभावेण वणीयामति समुदाणं, तस्स विसुद्धस्स चरणं समुदाणचरिया, उंछं दुविहं-दब्बओ भावओ य, दबओ तावसाईण जं तो, पुचपच्छासथवादीहिं ण उप्पाइयामिति भावओ, अन्नायं उछ पहरिकं | ३७०॥ विवि भण्णइ,दव्ये जे विजणं भावे रागाइ विरहितं, सपक्सपरपक्खे माणबज्जियं वा, तब्भावो पहरिकथाओ, पहाणमुक्ही जे एगवत्थपरिच्चाए एवमादि, भावजओ अप्पं कोहादिवारणं सपक्खपरपक्खे गतं, कोहाविद्धस्स भंडणं कलहो, तस्स विविधा वज्जणा कलह PERSEASESASS दीप अनुक्रम [५२५५४०] [383]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy