________________
आगम
(४२)
प्रत
सूत्रांक
[3]
गाथा
||५००
५१५||
दीप
अनुक्रम
[५२५
५४०]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः)
चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५०० ५१५/५२५-५४० ], निर्युक्ति: [ ३७० / ३६८-३६९], भाष्यं [ ६३ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूण
२ चूला
॥ ३६९ ॥
पराक्रमादि
मेव अप्पा दायवे' प्रतीपं श्रोतं प्रतिश्रोतं, जं पाणियस्स थलं प्रति गमनं तं पुण न साभावितं, देवतादिनियोगेण होज्जा, आचार| जहा तं असके एवं सद्दादीण विसयाण पडिलोमा प्रवृनिः दुक्करा, पडिसोये लद्धं लक्खो जहा ईसत्थं उसे सिक्षतो, सुशिक्षिता सुसण्डमवि बालादीयं लक्षं लभते, तहा कामसुहभावणाभाविए लोगे तप्पारच्चागेण संजमलक्ख लम्भइ, सो पडिस यलद्धलक्खेपण पुणो पुणो नियमिज्जा, पडिसोयमेव अप्पा दायव्वो, इद्द पढिसोतो रागविणयं, एवसद्दो अवधारण, तमवधारे, जहा ण अष्णहा, अप्पा इति सो एस अधिकयो, 'दायच्चो' इति पवसेतब्वो दायव्बो, णिव्वाणगमणारुहो 'भविउकामी' होउकामो तेण होडकामेण, पाडसोय अप्पा दायथ्वी, एतस्य उदाहरणस्स विसेसेण किंमत्थं मण्णइ - 'अणुसोअसुहो लोओ० ॥ ५०२॥ सिलोगो. अणुसोयं पुण्यवण्णियं तं जस्स सुभं जहा पाणियस्साभेणाभिपस्सवं सुहं एवं सद्दादीनि संगी सुहो लोगस्स, सोयसुहो लोगो, एताओवि वरो, तहा अणुसोतसुद्दमुच्छिओ लोगो पवत्तमाणो संसारे निवड, संसारकारणविवरीतो 'पडिसोओ आसवो सुविहियाणं' पडिसोयगमणमिव दुकरें, संसारे विसयभावियस विसयविनियचणं, आसयो नाम इंदियजओ, सोमणं विधाणं जेसि ते सुविहिया तेसिं, विसयविरत्ताणं सुविहियाणं आसवो पडिसोओति, उभयफऱ निदरिसणत्थं अणुसोभो संसारा तहा अणुसोत्तमुच्छिओ लोगो पवत्तमाणो संसारे निवडर, संसारकारणं सद्दादयो अणुसोता इति कारणे कारणोवयारो, तव्विवरीयकारणे य पुण पडिसोथो, | तस्स निग्वाडो, जहा पडिलोमं गच्छतो ण पाडिज्जड पायाले नदीसोएण तदेव सहा दिसु अमुच्छिओ संसारपायाले ण पडइ. संसार स्थितिमोक्खस्स य कारण मुद्देसेण भणियं । इदाणि विमुत्तिकारणोवदरिसणत्वमिदमुच्यते एवं (तम्हा) आधारपर - कमेणं० ॥ ५०३ | गाथा, एवसहो पकारोवदरिसणे, संसारपाडकूलायरणेण विमुत्तिभावं दरिसेइ, तं पुण आयारपरकमेणं,
[382]
॥३६९॥