SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [3] गाथा ||५०० ५१५|| दीप अनुक्रम [५२५ ५४०] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५०० ५१५/५२५-५४० ], निर्युक्ति: [ ३७० / ३६८-३६९ ], भाष्यं [ ६३ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण २ चूला ॥ ३६८ ॥ टू सकललोकालोकावभासक केवलशब्देनाभिधीयते, केवलं, नपुंसकविवक्षायां सु, अतोऽम् ( पा० ७-१-२४ ) इत्यम्भावः, केवलमस्यास्तीति 'अत इनिठना' विति ( पा० ५-२-११५ ) इनि प्रत्ययः सुपलुक 'यस्येति ( पा० ६-४-१४८ ) अकारलोपः, परगमनं, केवलिना 'कर्तृकरणयो' रिति ( पा० २-३-१८) तृतीया, तस्या एकवचनं टा, अनुबन्धलोपः, परगमनं केवलिना, अतस्तेन भगवता, शास्त्रगौरवसमुत्पादनार्थं, भाषितं अभिहितं व्याख्यातमिति, न केणइ तव्यत्र्त्तर्ण पुष्णसमुप्पायणत्थमिति, 'जं सुणिन्तु 'क', चूलियत्थबित्थरं सोऊण 'सपुण्णाणं' सह पुत्रेण सपुत्रो तं सपुन्नं, पुनाति सोधयतीति पुष्णं, सो सह तम्मि सम्मदंसणाइ 'धम्मे उपज्जए मई' तम्मि चरितघम्मे य उप्पज्जइ-संभवति मती-चित्तमेव तं सद्भाजणणं चूलियासुयनाणं ( सुणित ) सपुत्राणमेव विसेसेण चरितधम्मे मती भवति, परिष्णा पढमसिलोगेण भणिया, चूलियासुयं केवलिभासियं पवक्खामि, अहिणवधम्मस्स सद्धाजणणत्थं, तस्थ चरियागुणा य नियमा णेगे भाणियच्या, एवं तु सुहुमत्थपाडपायणमिति निदरिसणत्थं ताव इमं भण्णइ 'अणुसोअपट्टि ' ॥ ५०१ ॥ गाथा सूत्रं तत्थ अणुसहो पच्छाभावे, सोतमिति पाणियस्स निष्णपदेसामिसप्पर्ण, सोतो पाणियस्स निष्णपदे गमणपबत्ते जं तत्थ पडियं कट्ठाइ संनिसितं से सोयमणुगच्छतीति अणुसोतपट्टिए, एवं अणुसोयपट्टियति सव्वलोए एत्थ दट्ठब्बो अणुसोयपट्ठित इव जहा कट्ठादणं नदिपट्टिवाणं निन्नपएसपट्टिए तब्बेगाहयाणं, अणुस्सोए लोए अणुकूले पच्चणुसुहगमणं, एवं बहु सोऊण, सोचि बहुजणो, जेण संजएहिंतो असंजता अनंतगुणा, जहा तेसिं पाणियवेगादियाणं महावहणं तहा बहुजणस्सवि सफरिसरसरुवगंध अनुगयाणं अणादिविसयाणुकूलपवणणेणाणुसोतवेगेण संसारमहापायाल - पडणमेव अणुसोयपडिओ बहुजणो, तंमि अणुसोयपअिचजणंमि किं करणीयमिति ? 'पडिसोअलदलक्खेणं पडिसोये [381] अनुश्रोतः प्रतिश्रोवसी ॥३६८||
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy