________________
आगम
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१]
हालिम
गाथा ||४८२४९९||
श्रीदश- जिणवणमाहिहिज्जासि' तिगुत्तिगुत्तो जिणस्स भगवतो तित्थकरस्स चयण-उवदेसणं जिणषयणमधिहए, अहिद्वयति उपक्रमः
तं तत्थ अवस्थाणं करेइ, अहिए इति सूत्रकारस्य उवएसवयण, तिबेमिसहो पुष्ववत्रियस्थो. नया तद्देष ।। संजमधितिपडिवाय
रणथं अट्ठारसरथ पडिलहे । जिणवयणोवत्थाणं च होइ रहयपिडत्था ॥१॥ रतिवकणी सम्मत्ता॥ २चूला
धम्म धितिमओर खुहियायारावस्थितस्स३ विदितडकायाच स्थियस्स४ एसपियपिंडधारियसरीरस्स५ समत्तायारवत्थियस्सा
वणविभागकुसलस्सपणिहितजोगजुत्तस्सदविणीयस्स९दसमझयणस्स समणसयलभिक्खुमावस्स१०विसेसथिरीकरणथं च उत्तरं 12 ॥३६७॥ संत व दि चूलितादुतं, रतियकचूलिया य तत्थ धम्मे थिरीकरणथं रतिवकणामायणे पढ़मचूलिया भणिया । चिवित्तचारया।
उपदेसस्था वितियला भण्णा, तीसे पढमपओ सीकण्णत्तणे चूला इति णाम, एएण अणुकमणागतं वितियपि चूलिपज्ज्ञयणं, तस्स इमा उँ उवधाननिज्जुत्ती, पढमगाथा, तं-'अहिगारो पुखुत्तो॥ ९३ ।। गाथा, जे तस्स वत्थुस्त अंगीकरण, सो पुण चउव्विदो नामादि, इहावि तहेव भाणियन्यो, तमि परुविय तओ'बितिए चलियज्झयणे' सेसाणं नामाईणं निदेसाईण च 'दाराण अहक्कम फासणा होति' अहकममिति जो जो अणुकमो तेण, फासणमिति जतसिंदाराणं अर्थन स्पशन, गता नाम 11 निष्फण्णो, दो सुत्तफासियगाहाओ मुत्ते चेव भणिहिति, एतेण पुण्णा ओघाइएण इममि चूलियज्झयणे पढमसुत्तमागते, तंजहा'चुलिशं तु पवक्खामि ।। ५००। सिलोगो, तस्थ अप्पचूला चलिया, सा पुण सिहा चउबिहा अनतरज्दापण पारा
त पणे चेव ॥३६७॥ वामपा, सदा भावचूलं बिसे सेह, तं पगरिसेण वक्खामि पवक्खाम्मि, 'श्रु श्रवणे' धातु, अस्य धातो नपुंसक भाव क्तप्रत्यय अनुबन्धलोपा, आदू गुणः (पा० ६-१-८७) प्रतिषेधः, श्रयते इकि श्रुतं, तं पुण सुतनाणं केवलिभासित, अतिविशिष्टतम ज्ञान |
दीप अनुक्रम [५०६५२४]
चूलिका -१- परिसमाप्ता
चूलिका -२- 'विविक्तचर्या' आरब्धा:
[380]