________________
आगम
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश
बकालिक
रतिवाक्ये
गाथा ||४८२४९९||
॥३६६॥
आणदिहस्स, एवमिति पगारोपदरिसणत्थं, भगवं अज्जो सज्जंभवो आह-एतण पगारेण अभिरएणवि संजमे अरइअहियासम् प्रति अबघा| अप्पा इति चित्तमेव, तुसहो संजमं विसेसयति, भवेज्ज, जति एवं होज्ज णिच्छयो-एकग्गकयो ववसायो, सो एवं कयनिग्छयो
ननफल 'चइज्ज़ देहं न हु धम्मसासणं' चएज्जत्ति वा जइज्जत्ति वा एगट्ठा, देहो-शरीरं,'ने ति प्रतिषेधः,चशब्दो अवधारणे, सासिज्जति | जीवादि पदत्था जेण ते सासणं, धम्मस्स वा सासणं धम्मसासणं, एवं कयववसाओ जो देहसंदहे धम्मसासणं न छडेज्ज। धम्मठियाणियनिच्छओ'तं तारिसं नो पइलेंति इंदिआ' तमिति निदेसवयणं विम्हए था, तारिसमिति देहविणासेऽबि धर्म अपरिच्चागिणं, इंदियत्था णो पयलेंति-णवि कंपयंति, धम्मचरणाओ न चलेंतीति, सोयाइया इंदिया, सद्दादया इदियस्था,
आह-कह किं चालयतीति', भण्णइ 'उचिंतवाया उ (ब) सुदंसणं गिरि०' उवागम्छता वाया प्राणादयो, वा इति उचमाअत्थे, 13 8 सुदंसणसेलराया मेरू, जड़ा बाया उता भेलं ण य चालयति वहात सुणिच्छितमाणसं इन्दियत्था ण पचालेति । इदाणि सुविदिPI यहारसट्ठागणं संजमे अर, उज्झिऊण घिसंपण जं करणीयं तदुपदेसत्थं भण्णइ-'इच्चब संपस्सिी बुद्धिम नरा० ॥४॥ अपन, इतिसद्दो उपदरिणत्थे, जं अज्झयणे आदावारब्भ उवदिदं तमवलोकयति, एवसदो पायपूरणे, पच्चवलोकणनियममाह*संपस्सिअ-एकीभावण अवलोगेऊण, पुद्धि जस्स अस्थि सो बुद्धिमान् नरो, मणुस्सोतरीया धम्मा इति तस्स. गहण, &|
एवमालोकेऊण 'आर्य उवार्य विविहं वियाणिया' आओ बिन्नाणादीण आगमो, उवायो तस्स साहणं अणुवात, आय| उवायं विविध-अणेगप्पगारं च जाणिऊण, एवं संपस्सिऊण आयोवायकुसलेन सबह करणीय 'कायेण वाया अदुमाण-I ॥३६६।। सेणं' कायो सरीरं, वाया अभिवायण, माणसं माणसमेब, एतेहिं कारणाहे जहावदसेण पयंत्रण सुनिमितेदि 'तिगुत्तिगुती |
-arr%AL RECESS
दीप अनुक्रम [५०६५२४]
[37]