________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
'बैंकालिक
चो . २ चूला
गाथा ||५००५१५||
श्रीदश- दिओ जिइंदिओ, घिई जस्स आत्थि सो घिइमंतो, सोभणो पूरिसो पडिबुद्धो, पडिबुद्धस्स जीवित-सी जस्स भवति स पडिबुद्धजीवी,
४. मोक्षपथः | सो एवंगुणो जीवइ संजमजीविएणं, तमेव जीवितमसारे माणुसत्तणे, धिहमंतो सप्पुरिसस्स जिईदियस्स संजम जस्सेरिसा जोगा| | स जीबई संजमजीविएणं भणियं च, अणं तरजीवियफलोपदरिसणत्वं भण्णइ 'अप्पा खलु' अथवा सम्बदसवेयालियसत्थस्स धम्मप| संसाइकस्स उवदेसस्स सव्वदुक्खावमोक्खणेण फलमिदमिति भण्णइ–'अप्पा खलु सययं रक्खियम्बो' ॥५१५।। इन्द्रवज्जो
पजातिः, जो धम्मपसंसा १ धितिगुण २ संजम ३ जीवाभिगम ४ भिक्ख विसोहणा ५ धम्मत्थकाम ६ वयणविहि . यार ॥३७८ पणिघाण ८ विणये ९ हवति य भिक्खुभावे १० चूलियअज्झयणविनिव्वत्तिभंगो उबएससंजमो, जो भणियं 'सो जीवई
संजमजीविएणं', एवंगुण' अप्पा, खलु बिसे सणे तित्थकरणियकज्जकरण बद्धा परमभणिया कज्जकप्पणे हितो अ संजमप्पाणं विसेसयति, सययमिति आमहब्बयारोवणा मरणपज्जतं सब्बकाल, रक्खियब्यमिति परिपालनीयो, तस्स रक्खणोवाओ भण्णइ'सब्बृदिएहिं सुसमाहिएहिं सोतचक्खुगंधफासरसाण सव्वाणि इंदियाणि सब्बे इंदिया, तेहिं सुटु समाहिएहिं विसयच
यणेणं आयभावमकमन्तेण आरोबियाणि समाहियाणि य, एवंविहेहिं अरक्खणे पच्चवायोपदरिसणत्थं भष्णइ- अरक्खिओ 151जाइपहं उबेई' ण रक्खिओ सो अरक्खिओ, 'जाइवह उवेई' जाती-जणणं उप्पत्ति बघो-मरणं जाइ य वधो य जाइवहो,
॥३७८॥ अक्खिओ जाइपई जमणमरणमुवेइ, पढ़ति-'जाइपह' तं पुण संसारमग्गं चउरासीतिजाणीलक्खं परमगंभीरभयाणगमुवेद, रक्खणगुणोववष्णणनिमिचं समस्यफलोपदरिसणत्थं भण्णइ-'सुरक्खिओ सम्पदुहाण मुघई' सुट्ठ सव्वपयचेण पापनियताए।
m
दीप अनुक्रम [५२५५४०]
RecRit
CARKAR
[391]