SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक 9C % गाथा ||५००५१५|| श्रीदश- जोइओ सुरास्खिओ, नहा नियमिओ सम्बदहाणं सारीरमाणसाणं मुच्चतीति, स सम्बदुक्खरहिओ णिवाणमणुत्तरे संतिमुवेति, उपसंहारः इतिसदो अज्झयणपरिसमतीए, बेमि तित्थगरवयणाणुगरिसणे । वितियचूलियज्झयणमेवं सम्मत्तम् ॥२॥ चूर्णी २चुला ॥विवित्तचरिआ चुला समचा.॥ चरिया य परिषिवित्ता असीयणं जो य तस्स फललाभो । एते विसेसभणिया पिंडत्था चूलियज्यणे ॥१॥ ॥३७९॥ सयलदसवेयालियस्स अत्यावदरिसणथं तु । जं आदिओं उदि8 जेण व वा पहुचेइ' ।।२।। सुत्तकारगस्स पडिणिरस्सणणिमित्तं इमा णिज्जुत्ती गाहा भणिया-हिं मासेहिं अघीतं' गाथा, 'उहि ति परिमा-1 Mणसदे 'मासहि' ति कालपरिसंखाणं, तेहिं छहि मासेहिं धीत-एत्तिएण कालेण पढियं, अज्झयणसदो सब्बंमि दस (पे) यालिए | वट्टर, अहवा अज्झयणमिदं तु ज इमं अपच्छिम चूलियज्झयणं, एयमि आणुपुब्बीए अधीते सकलं सत्थं अधीतं भवति,४ 'अज्जमणगेणं' अज्जसद्दो सामीपज्जायायणो, मणओ पुब्बभाणओ, तेण एचिउवेओ छम्मासपरियाओ अह कालगओ, अहसदो ॥३७९|| | अज्झयणाणतर, 'कालगओ समाधीए' जीवनकालो जस्स गतो समाहीएचि, जहा तेण एत्तिएण चेव आरादणा भण्णविति ॥l | ग्रन्थानं ७९७० (७५७६ )॥ दीप अनुक्रम [५२५५४०] RAKASTEADY Cle चूलिका -२- परिसमाप्ता अथ उपसंहार: क्रियते [392]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy