Book Title: Sachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
गाथा ||४८२४९९||
श्रीदशसवणे अट्ठारसपओवट्ठो अत्थो, सेसे तस्सोयदरिसणस्थ, सिलोगो इमो, तंजहा-'जदा य जहती धम्मं०' ।। ४८२ ॥ सिलोगो,
स्थानबैकालिकIRI'जदाय' इति जैमि चर काले, चसदो पुवमणियकारणसमुच्चये, धम्मो यतं जहाति-परिचयति, ण अज्ने अणज्जे, अणज्जा। श्लोकाः
चौँ सामेच्छादयो, जो तहाठिा अणज्ज हय अणज्जो, से किमत्थं परिचया, माणुसगादिभोगणिमितं 'भोगकारण से तस्थ' रतिवाक्येसे इति जो धम्मपरिच्चागकारी 'तस्थे ति तीए लहसगकामभोगलिच्छाए मुच्छिते-मढिते अज्झोपवण्णो से जया जहद पाले।
इति जे मंदविण्णाणे 'आवती' आगामिको कालो तं णावयुज्झइ, अथवा आयतीहितं आस्मनो हितमित्यर्थः, 'णावयुज्झइति णाव-6
पुज्झइ, भणंति आयतीगारवं तं नावबुज्झती, जहा मम सामण्णस्स परिसुद्धस्स मंदा आयती भविस्सह, अबुद्धायती काममोगा। ॥३५९॥
| मुच्छिओ धर्म परिचइऊण-'जया ओहाविआ॥ ४८३ ॥ सिलोगो, जया तमि काले, चसदो पुथ्वकारणसमुच्चय, ओहा वर्ण-अवसप्पणं तं पुण पवज्जाओ अवसरओ भवइ, तस्स ओधायितस्स सओ अवत्थंतरनिदरिसणस्थं भण्णइ-'इंदो वा पडिओ४ छमंदो सको, वा इति उवमा, पडिओ पडिब्भट्ठो, छमा भूमी, तत्थ पडितो जहा इंदस्स महंतातो दिवातो पचुतस्स भूमी पडणं, तहा तस्स परमसुहहेऊभूताओ जियोवइट्ठाओ धम्माओ अवधावणं, एवं च सम्बधम्मपरिभट्ठो जं चिरकालं तवधारणं कर्य जावज्जीवाए परणारोहणा ते निष्फलं कर्य, पुर्व सव्वं परिभई भवइ, अथवा जे लोइया परिकप्पणाविसेसा तेहिपि भट्ठो सब्बधम्मपरिभट्ठो, पमादित्तणेण वा सावगधम्माओऽपि भट्ठो, कामभोगविरहिओ रोगोदयावसाणे 'स पच्छा परितप्प' ॥३५९|| स इति परिच्चागी, पच्छा उत्तरकालं, सारीरमाणसे हिंदुक्खेहि सबओतप्पह परितप्पा । किंच 'जया यदिमो होइ०॥४८४॥ सिलोगो, 'जया' इति एस णिवातो यस्मादर्थे वर्तते, चसदो इंदस्स छमापडणसमुच्चये, वैदिमो चंदणिज्जो, सीलत्य इति
दीप अनुक्रम [५०६५२४]
-964
[372]
Loading... Page Navigation 1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398