Book Title: Sachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 365
________________ आगम भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः) (४२) चूलिका [१], उद्देशक [-], मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], निर्युक्तिः [ ३६१-३६९ / ३५९-३६७ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [3] गाथा ||४८२ ४९९|| दीप अनुक्रम [५०६५२४] श्रीश वैकालिक चूण. १रतिवाक्य चूला ॥३५२॥ तहा बेयावच्चमवि अपडिवाइसणादिगुणेण पहाणं, भणिये च ' वेयावच्चं निच्च करेह तवसंजमे जयंताणं । सव्वं किल पडिवाई वैयावच्च अप्पडिवाति ॥ १ ॥ झाणं पुण पहाणमेव, कम्हा ?, जेण तदायत्ता वयावच्चसज्झायावि भवति, अतो एतेसिं पित) गहणं कथं । 'तम्हा धम्मंमि (धम्मे०), ' ॥ ३६९ || गाथा, जम्हा एतेहिं गुणेहिं जुचो सिद्धिं पावर, तम्हा धम्मे रहकारगाणि अहम्मे अरइकारगाणि अट्ठारसद्वाणाणि इमंभि अज्झयणे भणियाणि य साधू जाणेज्जत्ति, णामणिष्कष्णो गतो । इदाणी चागमे सुतमुच्चारयन्यं, त च अखलियं जहा अणुओं दारे, तं च सुतं इमं जहा - 'इह खलु भो ! पव्वणं० ' ॥ सूत्रं २१ ) इहगहणेण जिणपवयणस्स गहणं कयं खलुसदो विसेसणे, किं विसेसयति ?, जहा जो अवघावणी णत्रधम्मो भवद्द तस्स थिरीकरणाणिमित्तं पायसो एवं अज्झयणं नासिवंति विससयति भो ! इति आमंतण, व्रज गतौ धातुः, अस्य धातोः प्रपूर्वस्य 'तक्तवतू निष्ठ ( पा. १-१-२६ ) ति कप्रत्ययः, ककारात किति लोपः ' आर्द्धधातुकस्येड़ वलादे' रिति (पा. (७-२-३५ ) इडागमः परगमनं प्रत्रजितः, प्राणवधानृतवचनपरद्रव्यापहारेभ्यो व्रजितः अपगतः निष्क्रान्तः निर्गत इत्यर्थः, प्रत्रजितः अतस्तेन, 'उत्पन्नदुःखन ' ' पद गतौ धातुः अस्य धातोः उत्पूर्वस्थ ' क्तक्तवतू निष्ठे' ति ( पा. १-१-२६ ) क्तप्रत्ययः, अनुबन्धलोपः, ' रदाभ्यां निष्ठातो नः' इति ( पा. ८-२-४२ ) तकारस्य दकारस्य च नकारः, परगमनं उत्पन्नः, उप्प न दुक्खेणति, दुक्ख दुविधं सारीरं माणसं वा, तत्थ सारीरं सीउन्हदंस मसगाइ, माणसं इत्थीनिसीहिय सकारपरीसदादीणं, एवं दुविहं दुक्ख उत्पन्न जस्स तेण उष्पष्णदुक्खेण सचरसविधे संजमे, ' अरइसमावन्नचित्तेण समावनं नाम तंमि गतं चित्तं मणो अभिप्याओवा, संजमे अरतिसमावनचितो तेण संजमे अरइसमावन्नचित्तेण, अवहावर्ण अवसप्पणं अतिकमणं, संजमातो [365] उपक्रमः ||३५२॥

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398