________________
आगम
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
(४२) चूलिका [१], उद्देशक [-], मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], निर्युक्तिः [ ३६१-३६९ / ३५९-३६७ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[3]
गाथा
||४८२
४९९||
दीप
अनुक्रम
[५०६५२४]
श्रीश वैकालिक चूण.
१रतिवाक्य
चूला
॥३५२॥
तहा बेयावच्चमवि अपडिवाइसणादिगुणेण पहाणं, भणिये च ' वेयावच्चं निच्च करेह तवसंजमे जयंताणं । सव्वं किल पडिवाई वैयावच्च अप्पडिवाति ॥ १ ॥ झाणं पुण पहाणमेव, कम्हा ?, जेण तदायत्ता वयावच्चसज्झायावि भवति, अतो एतेसिं पित) गहणं कथं । 'तम्हा धम्मंमि (धम्मे०), ' ॥ ३६९ || गाथा, जम्हा एतेहिं गुणेहिं जुचो सिद्धिं पावर, तम्हा धम्मे रहकारगाणि अहम्मे अरइकारगाणि अट्ठारसद्वाणाणि इमंभि अज्झयणे भणियाणि य साधू जाणेज्जत्ति, णामणिष्कष्णो गतो । इदाणी चागमे सुतमुच्चारयन्यं, त च अखलियं जहा अणुओं दारे, तं च सुतं इमं जहा - 'इह खलु भो ! पव्वणं० ' ॥ सूत्रं २१ ) इहगहणेण जिणपवयणस्स गहणं कयं खलुसदो विसेसणे, किं विसेसयति ?, जहा जो अवघावणी णत्रधम्मो भवद्द तस्स थिरीकरणाणिमित्तं पायसो एवं अज्झयणं नासिवंति विससयति भो ! इति आमंतण, व्रज गतौ धातुः, अस्य धातोः प्रपूर्वस्य 'तक्तवतू निष्ठ ( पा. १-१-२६ ) ति कप्रत्ययः, ककारात किति लोपः ' आर्द्धधातुकस्येड़ वलादे' रिति (पा. (७-२-३५ ) इडागमः परगमनं प्रत्रजितः, प्राणवधानृतवचनपरद्रव्यापहारेभ्यो व्रजितः अपगतः निष्क्रान्तः निर्गत इत्यर्थः, प्रत्रजितः अतस्तेन, 'उत्पन्नदुःखन ' ' पद गतौ धातुः अस्य धातोः उत्पूर्वस्थ ' क्तक्तवतू निष्ठे' ति ( पा. १-१-२६ ) क्तप्रत्ययः, अनुबन्धलोपः, ' रदाभ्यां निष्ठातो नः' इति ( पा. ८-२-४२ ) तकारस्य दकारस्य च नकारः, परगमनं उत्पन्नः, उप्प न दुक्खेणति, दुक्ख दुविधं सारीरं माणसं वा, तत्थ सारीरं सीउन्हदंस मसगाइ, माणसं इत्थीनिसीहिय सकारपरीसदादीणं, एवं दुविहं दुक्ख उत्पन्न जस्स तेण उष्पष्णदुक्खेण सचरसविधे संजमे, ' अरइसमावन्नचित्तेण समावनं नाम तंमि गतं चित्तं मणो अभिप्याओवा, संजमे अरतिसमावनचितो तेण संजमे अरइसमावन्नचित्तेण, अवहावर्ण अवसप्पणं अतिकमणं, संजमातो
[365]
उपक्रमः
||३५२॥