Book Title: Sachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 350
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक ], मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रप्रत सूत्रांक गाया चूणों. IPeer श्रदिश- जो भिक्खू गुणरहिओ ठाऊण भिक्खं हिंदद सो भिक्खू न भवइत्ति, कई 1, जहा एगेण बनेण जुचीमुवन असइ सेसेसु विसघा-हूँ| दिक्षा बैंकालिक वादिगुणवित्थरेसु(न)सुवनं भवइ । किंच, कहं सो भिक्खू भविस्सति? जो इमेहिं कारणेहिं वटद, तंजहा-'उद्दिकडं॥३५९॥ | गाहा, जो उदिहकद भुजा, पुढविमादीणि य भूताणि पमद्दमाणो य घरं कुष्बइ, पञ्चक्खं जलगए-पूयरगादीए जीवे जो पिवति, [४] भिक्षु अ०४ कह सा भिक्खू भविस्सइत्ति ?, उपसंहारो भणिओ । इदाणि निग कहं सो भिक्खू भविस्सइति ?, उपसंहारो भणिओ । इदाणि निगमणं भण्णा-'तम्हा जे अज्झयणे.' ॥ ३६० ॥ गाथा,* | तम्हा अगुणजुत्तो भिक्खू न भवइ, जे एयमि दसमझयणे मृलगुणा भिक्खुस्स भणिया तेहि समण्णिओ भिक्खू भवति, तहा ॥३३७।। उत्तरगुणेहि-पिंडविसोधीपडिमाभिम्गहमाईहिं सो मिक्खू भावियतरो भवइत्ति, नामनिष्फण्णो गतो। इदाणि सुत्ताणुगमे मुत्तं उच्चारेयच्च, अक्खलियं जहा अणुओगदारे, तं च सुचं इमं-णिक्खममादाय० ॥४६॥ वृत्तं, 'क्रम पादविक्षेपे' धातु, अस्य धातोः निगपूर्वस्य 'समानकतकयोः पूर्वकाले' इति (पा. ३.४-२१) स्वाप्रत्ययः, स्वाकारादाकारमपकृष्य ककाराविति । |लोपः 'आर्धधातुकस्येवलादे रिति (पा. ७.२.३५) इडागमः, निसः सकारस्य 'इदुपधस्य चाप्रत्ययस्येति' (पा. ८-४-४१), सकारस्य षकारः, परगमनं निष्क्रम, वा 'कुगतिपादय' इति (पा. २-२-१८) समासः, मुफ्लुक 'समासे नपूर्वो क्या ल्यपिसि । ल्यप्प्रत्ययः, सुषलुक् आदेशः, निमित्ताभावे नैमिचिकस्याप्यभावः इडादीनामभावः, पकारलकारयोर्लोपः, परगमन, निष्क्रम्य, तीर्थकरगणधराजया निष्क्रम्प सर्वसंगपरित्यागं कृत्वेत्यर्थः, अथवा निष्कम्य-आदाय, 'बुद्धधयणं' बुद्धा:-तीर्थकराः तेषां ॥३३७॥ वचनमादाय गृहीत्वेत्यर्थः, निक्खम्म नाम गिहाओ गिहन्थभावाओ वा दुपदादीणि य चहऊण, णिकखमिज्जा, 'शा अवोधन धातुः, अस्य धातोः आपूर्वस्य 'इगुपधज्ञाप्रीकिर क इति' (पा. ३-१-१३५) का प्रत्ययः, ककारादकारमपकृप्य ककारः विति। । vatil पिप 3 अनुक्रम [481 [350]

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398