SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक ], मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रप्रत सूत्रांक गाया चूणों. IPeer श्रदिश- जो भिक्खू गुणरहिओ ठाऊण भिक्खं हिंदद सो भिक्खू न भवइत्ति, कई 1, जहा एगेण बनेण जुचीमुवन असइ सेसेसु विसघा-हूँ| दिक्षा बैंकालिक वादिगुणवित्थरेसु(न)सुवनं भवइ । किंच, कहं सो भिक्खू भविस्सति? जो इमेहिं कारणेहिं वटद, तंजहा-'उद्दिकडं॥३५९॥ | गाहा, जो उदिहकद भुजा, पुढविमादीणि य भूताणि पमद्दमाणो य घरं कुष्बइ, पञ्चक्खं जलगए-पूयरगादीए जीवे जो पिवति, [४] भिक्षु अ०४ कह सा भिक्खू भविस्सइत्ति ?, उपसंहारो भणिओ । इदाणि निग कहं सो भिक्खू भविस्सइति ?, उपसंहारो भणिओ । इदाणि निगमणं भण्णा-'तम्हा जे अज्झयणे.' ॥ ३६० ॥ गाथा,* | तम्हा अगुणजुत्तो भिक्खू न भवइ, जे एयमि दसमझयणे मृलगुणा भिक्खुस्स भणिया तेहि समण्णिओ भिक्खू भवति, तहा ॥३३७।। उत्तरगुणेहि-पिंडविसोधीपडिमाभिम्गहमाईहिं सो मिक्खू भावियतरो भवइत्ति, नामनिष्फण्णो गतो। इदाणि सुत्ताणुगमे मुत्तं उच्चारेयच्च, अक्खलियं जहा अणुओगदारे, तं च सुचं इमं-णिक्खममादाय० ॥४६॥ वृत्तं, 'क्रम पादविक्षेपे' धातु, अस्य धातोः निगपूर्वस्य 'समानकतकयोः पूर्वकाले' इति (पा. ३.४-२१) स्वाप्रत्ययः, स्वाकारादाकारमपकृष्य ककाराविति । |लोपः 'आर्धधातुकस्येवलादे रिति (पा. ७.२.३५) इडागमः, निसः सकारस्य 'इदुपधस्य चाप्रत्ययस्येति' (पा. ८-४-४१), सकारस्य षकारः, परगमनं निष्क्रम, वा 'कुगतिपादय' इति (पा. २-२-१८) समासः, मुफ्लुक 'समासे नपूर्वो क्या ल्यपिसि । ल्यप्प्रत्ययः, सुषलुक् आदेशः, निमित्ताभावे नैमिचिकस्याप्यभावः इडादीनामभावः, पकारलकारयोर्लोपः, परगमन, निष्क्रम्य, तीर्थकरगणधराजया निष्क्रम्प सर्वसंगपरित्यागं कृत्वेत्यर्थः, अथवा निष्कम्य-आदाय, 'बुद्धधयणं' बुद्धा:-तीर्थकराः तेषां ॥३३७॥ वचनमादाय गृहीत्वेत्यर्थः, निक्खम्म नाम गिहाओ गिहन्थभावाओ वा दुपदादीणि य चहऊण, णिकखमिज्जा, 'शा अवोधन धातुः, अस्य धातोः आपूर्वस्य 'इगुपधज्ञाप्रीकिर क इति' (पा. ३-१-१३५) का प्रत्ययः, ककारादकारमपकृप्य ककारः विति। । vatil पिप 3 अनुक्रम [481 [350]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy