________________
आगम
(४२)
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक ], मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
SABA%
A
१० .
गाथा ||४६१४८१||
श्रीदश- लोपः 'आतो लोप इटि च क्रिकति चेति' (पा. ६-४-६४) आकारलोपः परगमन आज्ञा इति स्थिते स्त्रीविषक्षायां 'अजाद्यतष्टा' विषयवैकालिक द्रा इति (पा. ४.१.४ ) टाप् प्रत्ययः अनुषन्धलोपः 'अकः सवर्णे दीर्घः (पा०६-१-१०१) परगमने आज्ञा इति स्थिते ' करें
बान्तिः चूर्णी.
करणयोस्तृतीयेति' (पा० २-३.१८) तृतीया, तस्या एकवचनमुपादीयते टा, टाकारादाकारमपकृष्य टकारस्य लोपः, 'आडि चाप' भिक्षु अ० 1१इति (पा० ७-३-१०५) आकारस्य इकारो भवति आङि परतः, 'एचोऽयवायाच' इति (पा०६-१-१८) अय आदेशः, परगमनं
आज्ञया, आणा वा आणत्ति नाम उवबायोति वा उवदेसोत्तिवा आगमोति वा एगठ्ठा, तित्थगराणाए णिक्खमिऊण, 'बुध अवगमने ॥३३॥ धाताः 'तक्तवतू निष्ठति' (पा० १-१-२६ ) क्तप्रत्ययः, ककारः ङिति लोपः इद् च प्राप्तः 'एकाच उपदेशेऽनुदाचादिति'
प्रारपा०७-२-१०) प्रतिषेधः, गुणः प्राप्तः कित्वात् प्रतिषेधः 'झपस्तथो ऽध' इति (पा०८-२-४) तकारस्य धकारः, 'झलो
शोऽन्तस्पेति' इति (पा०८-२-३७) जस्त्वेन धकारस्य दकार, परगमन, बुद्धः, बुद्धानां वचनं बुद्धवचनं तस्मिन बुद्धवचने | नित्यं, चित्तसमाहितात्मा भवेत्, सवेकालं द्वादशाङ्गे गणिपिटके चित्र पसिद्धं तं सम्मं आहितं जस्स सो चित्तसमाहिओ, | समाधितं नाम आरुहितं, जहा समाहित भारं देवदत्तो आरुहेति, समाहितं घडं गेहद सोमणेण पगारेणेति वुत्तं भवति, आहहै| कहमसमाहियचित्तो भवति , आयरिओ आह-विसयाभिलासातो, ते च वित्तया सदाती, तेमुवि डंडणागयभूतो इत्थिअहिला-| सोत्तिकाऊण तनिवारणस्थमिदमुच्यते-'इत्थीण वसं न आवि गच्छेत्ति,' 'थै स्त्यै शब्दसंघातयोः धातुः, 'धात्वादेः॥81
॥३३८॥ दापासः' इति (पा०४-१-६४ ) पकारस्य सभावे 'स्त्रायतेऽद्' इति (३-६-१६६) टू डकारानेफमपकृष्य डकार: 'डिति
टेरित' (पा०४-६-१४१) पालोपा, डिति स्यात् भस्यापि, अनुबन्धलोपः, [ण सामानि लोपः] 'लोपो व्योर्वली'
A
दीप अनुक्रम [४८५५०५]
कर
[351]