SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१०], उद्देशक ], मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक घूर्णी. गाथा ||४६१४८१|| १० ॥३३९॥ श्रीदश- ति (पा ६-१-१६) यकारलोपः, परगमन स्त्र सु इति स्थिते स्त्रीविवक्षायां 'टिड्ढाणधि' ति (पा०४-१-१५) की प्रत्यया, पकाय चेकालिकाअनुबन्धलोपा, परगमनं स्त्री, स्त्रीणां वशं न गच्छेदिति, ताभिस्सह यः संगस्तस्य परित्याग इत्यर्थः, इत्थीओ पसिद्धाओ, तासिका विसं न यावि गच्छज्जा, अविसद्दो संभावणे, किं संभावयति', जहा जो एयंमि इत्थीवसकारणे दढब्बतो सो सेससुवि पायसो ४ ठाणेसु दढो भवति एवं समावयति, तासि च इत्थीण वसं गच्छमाणो वंत सावजं असमाहिकारियं पुणो पडिआयइ, जो एवं| मिक्षु अ० निक्खम्म आणाए बुद्धवयणे निचं चित्तसमाहिओ इराण वसं न गच्छति वंतं नो पडिआयति स मिक्खू मवति, सोमणे य से | भिक्खू भवइ, आइ-णणु बुद्धग्गहणेण य सक्काइणो गहण पावइ, आयरिओ आह-न एत्थ दब्बबुद्धाणं दव्वमिक्खूण य गणं कर्य, | कहं ते दव्वबुद्धा दव्यभिक्खुया, जम्हा ते सम्मईसणामावण जीवाजीवविससं अजाणमाणा पुढापमाई जीवे हिंसमाणा दव्य-IA बुद्धा दवभिक्खू य भवति, कहं तेहिं चित्तसमाधियत्तं भविस्सइ जे जीवाजीवविसेस ण उवलमंति, जे पुढविमादि जीवे णाऊणं परिहरति ते भावबुद्धा भावभिक्व य भन्नति, छज्जीवनिकायजाणगो य रक्खणपरो य भावाभिक्खू भवति, तदुपरिसणस्थमिदमुच्यते-'पुढर्षि न खणे न खणावए० ॥ ४६२ ॥ सिलोगो, तसथावरभूओवधाओत्तिकाऊण पुढषि णो सयं खणेज्जा, न वा परेण खणावेज्जा, 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं खणंतमवि असं न समणुजाणज्जा, 'सीओदगं नाम उदगं असस्थहयं सजीव सीतोदगं भण्णइ तं नो पिज्जा, ण वा हत्थपायभायणधोषणादीहिं तिविहेण मणवयणकायजोगेण करणकारावणअणुमायणादीहि समारभेज्जत्ति, किंच-'अगणिसत्यं जहा सुनिसिअंति , जहा असिखेडगपरसु । ॥३३९।। आदि सत्थं सुणिसित दोसायहं णाऊण तंणो सयं उज्जालेज्जा नो अन्नेहिं उज्जालावेज्जा, 'एगग्गहणेण गहणं तज्जातीयाग मिति दीप अनुक्रम [४८५५०५] --ESSACREActry [352]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy