________________
आगम
(४२) ।
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक ], मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
पटकाय
रक्षा
गाथा ||४६१४८१||
श्रीदश- काउं उज्जालणं ण समणुजाणेज्जा, जो एते पुढविमादिकाए सारक्खइ स भिकाबू भवइ । आइ-गणु छज्जीवणियाए एसो अत्थो। वैकालिका
मणिओ, जहा से पुढवि वा भिाँत वा सिलं वा लेलं वा' एवमादि, पिंडेसणाए 'पुढविजावे ण हिंसेज्जा, उदउल्लेण' एवमादि, धम्मस्थ-* चूर्णी. १०
कामाएवि वयछकं कायछकं जहा रक्खियव्यं तदा भगि, आयारप्पणिहीए 'पुढर्षि भिान सिलं लेलु' एवमादि, सेसेसुवि अज्झयणेसुभिक्षु अ
मावि पायसा एतास परिहारी मणिओ, तो किमत्थं पूणो दसमजायणे ते चव काया भण्णाति, आयरिओ आह-अविस्सरन्ताण-11
| होवदरिसणस्थ कायाण बयाण पुणो पुणो गहणं कज्जा, नेण ण पुणरुत्तं भव, पितापुत्रायोषधमन्त्रादिवत्, जहा पुतं विदस। ॥३४०111 | गच्छमाणे मायपियरी अपाति पुत्त! अकालपरियाद्यसंसम्गिमाइ सध्धपण परिहरेज्जत्ति, अहोर अघिसरणणिमित्त
वा तहि पुणी पुणा भण्णइ. यतं पुणरुतं भवा, जहा चा कोई प्रहेण भण्णा-पुत्त ! अवसर अवसर एस सप्पोत्ति, वाहिआ पुण | समर्थ ओसह पुणो पुणो दीज्जा, मंतो या ताब पढिज्जति जाब विसं यणा वा उपसंता, आगामिफलनिमि करिसणादिकम्म पुणी पुणी कज्जमाणं न पूणरुतं भवइ, एवं तात्र लोगे, वेदेऽपि यथा सुत्राह्मण्ये-इंद्र आगच्छ हरि आगच्छ मेघातिमेष वृषणश्वस्यमन गौरवास्कन्दिनाहल्यावे जार कोशिक ब्रामणगौतम वाणसुस्व ना'"मा गच्छ मघवं स्वाहा,जहेताणि पुणरुत्ताणि न भवात
तहा सिस्स थिरीकरणनिमिन पुणो पुणो कायावयाणि य भनमाणाणि पुणरुत्ताणि न भवति, इदाणि पुण्यपस्थिय मण्णइDI'अनिलेण न बीएनपीयाथए' || ४३३ ।। वृनं, अनिलो बाऊ भण्णा. तेण अनिलेण अप्पणी कायं अर्थ वा किाच तारिस शणा चियावेज्जा, 'एगग्गहणे गहणं सजातीयाण'मितिकाउ वीयंतपि अण्णं ण समणुजाणेज्जा, बीयरगहणेण एका चव मूलक। न्दादी बीयपज्जवसाणो दसभेदो रुपाखो भवतित्ति तम्म गहणं कर्य, ताणि मृलकन्दाइणि बीयपज्जवसाणाणि हरियग्गहणेण दुवा
-
ACC
दीप अनुक्रम [४८५५०५]
॥३४॥
%A5%
[353]