SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||४१६ ४३८|| दीप अनुक्रम [४३२ ४५५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा: [ ४१६-४३८ / ४३२-४५५ ], निर्युक्ति: [ ३२९.../ ३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक ॥३१७॥ | हर्ण, साहसो णाम जं किंचि तारिस तं असकिओ चैव पडि सेवतित्तिकाऊण साहस्सिओ भण्णा, 'हणिपेसणं' णाम जो य पेसणतं आयरिएहिं दिन्नं तं देसकालादीहिं हीणं करेतित्ति हीणपेसणे 'अदिदुधम्मे' णाम सुतधम्मचरिच धम्म अजाणए भण्ण, चूर्णं. विणए जिणोवट्टे अकोविए, जहा हमें आयरियस्स कायन्त्र, इमं पाहुणगगिलाणादीरांति, 'असंविभागी' नाम संविभागणाविनयाध्य-सीलो संविभागी ण संविभागी असंविभागी, एवंविहसीलस्स तस्स सुचिरेस व कालेण च मोक्खो न अस्थित्ति । इदाणिं विणीओ विणफलं च दोन्नि भण्णंति, तंजहा - 'निद्देसवित्ती पुर्ण' ० ॥ ४३८ ॥ वृतं निद्देसो णाम आणा भण्णइ, पुणसदो विसेसणे यने बडू, किं विसेसय ?, जहा विसेसेण आयरियस्स विणयो कायव्वो, सेसाणवि जहाणुरूवो कायव्यात्ति एवं विसेसयति, जेति अणिदिङ्काण गद्दणं, गुरवो पसिद्धा, सुयोऽत्थधम्मो जेहिं ते सुतत्थधम्मा, गीयत्थित्ति वृत्तं भवद्द, अहवा सुओ अत्थो धम्मस्स जेहिं ते सुतस्थधम्मा, विणए जहारिछे पउंजियव्वे कोविदा, जम्हा एवंगुणजुत्ता अतो 'तरंति ते ओघमिणं दुरुत्तरं 'ति, तरंतिगहणण तिन्हं गहणं कथं, तं०-तरगस्स तरणयस्स तरियव्त्रस्सत्ति, एतेसिं निदरिसणं जहा दव्वतरओ देवदत्तो, तरणं नावा, तरियब्वयं समुद्दो, एवं भावतरओ साहू तरणं णाणदंसणचरिताणि तरियव्वयं इमो पञ्चको संसारोति, ते य भगवंतो ४ साधवो खवितु कम्माणि गाणावरणाईणि संसारसागरं तरंतीति, तरिऊण य 'गइमुत्तमं गया' आह-- पुवि 'खावत्तु कम्ममिति' वत्तब्बे कहं तरितु ते ओहमिणं दुरुत्तरति पुण्यभणियं ?, आयरिओ आह--- पच्छादीवगो णाम एस सुत्तगंधोत्तिकाऊण न दोस्रो भवइ, सावसेसकम्मुणो य देवलोगे सुकुलेसु पयायंति, पुणो य बोहिं लडूण पण्छा गतिमुत्तमं गच्छतीति, बेमि नाम तीर्थकरोपदेशात्, न स्वाभिप्रायेण ब्रवीमीति ॥ विणयसमाहिअज्झयणे बिईओ उद्देसो सम्मत्तो ॥ अत्र नवमे अध्ययने द्वितीय उद्देशकः परिसमाप्तः [330] २ उद्देशकः ॥३१७॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy