________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||४१६
४३८||
दीप
अनुक्रम
[४३२
४५५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः)
अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा: [४१६-४३८ / ४३२-४५५ ], निर्युक्ति: [३२९.../ ३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदश
वैकालिक
चूण.
९
विनयाध्य.
॥३१६॥
*
सेज्जमवि आणेज्जा, एवमादि, छन्दो णाम इच्छा भण्णह, कयाह अणुदुप्पयोगमचि दव्वं इच्छति, भणियं च 'अण्णस्स पिया छासी मासी अण्णस्स आसुरी किसरा । अण्णस्स घारिया पूरिया य बहुडो हलो लोगो || १ || तहा कोई सहुए इच्छइ कोति एगरस इच्छह, देस वा पप्प अण्णस्स पियं जहा कुदुक्काणं कोंकणयाण पेज्जा, उत्तरापहगाणं सतुया, एवमादि, 'उपचार' णाम विधी भष्णह, जहा कोई धम्मकाहिणो कोई वेयावच्चकरस्स केइ भासिणो केइ आसन्नसेविणो एवमादि, उवचारछन्दकाले 'पडिलेहिताण हे उहिं' ति, पडिलेहिता णाम जाणिऊण, हेउणा नाम कारणेण एतेसिं कालछन्दोवयाराणं जेण २ उवारण कालछन्द पाउग्गा दब्या लम्भंति जेण वा उवायकरणण तूसह तेण तेण उवायण तं तं संपडियायन्ति । किंच - 'विवत्ती अविणीअस्स' • || ४३६ ॥ सिलोगो, विवती नाम विगया संपत्ती नाणादिगुणेहिं अविणीयस्स भवइ, अड्डेहिं विणीयस्स संपदा भवति, 'जस्सेयं दुहओ णायं' 'जस्स' त्ति अविसंसियस्स गहणं, दुहओ णाम उभओत्ति वा दुहओत्ति वा एगड्डा, अविणयायो गुणविवत्ती विणयाओ गुणसंपत्ती भवइति णाये, दुविधं सिख गहणसिक्ख आसेवणासि च अभिगच्छद्द, सिक्खातो य मोक्खं, अभिगच्छ नाम अभिगच्छतित्ति वा पावइत्ति एगट्ठा, भणिया विणीया । इदणि अविणीया भन्नंति, तसिणं अवर्णायाणं अविण्यफलं भण्णइ, तेजहा - 'जे आवि चंडे' ० ॥ ४३७ || वृत्तं, 'जे' ति अणिदिट्ठस्स गहणं, चकार पादपूरणे, अचिसद्दो संभावणे वगृह, जहा सुट्ठ दुलहं निवय णिज्जगुणजुत्तमवि जिणाणुत्रयणाणुवणं लभ्रूण केsवि सत्ता मेसु दोसेसु ववित्ति एवं संभावयति, चंडो काहणो भण्णइ, जातीए इड्डगारवं बद्दति, जहाऽहं उत्तमजातीओ कहमेतस्स पादे लग्गिहामित्ति मति |इटशी गारवो भण्णति, पीतिमुण्णं करोतित्ति पिसुणो, सो व जो पच्छा अगुणकित्तणं करेई, नरेसु मोक्खो भवइतिकाउण णरग
[329]
२ उद्देशकः
॥३१६॥