SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [९], उद्देशक [३], मूलं [१५...] | गाथा: [४३९-४५३/४५६-४७०], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि ल श्रीदशवैकालिक प्रत सूत्रांक [१५...] गाथा ||४३९४५३|| विनयाध्य यने ॥३१८॥ ततिअउद्देसगस्सामिसंबंधो, जहा सीसो विणीओ भवइ तदुपदरिसणस्थमिदमुच्यते 'आयरिंअं अग्गिमिवाहिअग्गी-18३ उद्देशकः ॥४३९॥ वृत्तं, आयरिओ मुत्तत्थतदुभअविऊ, जो वा अन्नोऽवि सुत्नत्थतदुभयगुणेहि अ उववेओ गुरुपए ण ठाविओ सोऽवि आयरिओ चेब, तमायरियं जहाऽऽहियग्गी बंभणो अगणिं परमाए भत्तीए 'सुस्सूसमाणो पडिजागरिजा' पडिजागरइ2 णाम मा विज्झाहितित्तिकाऊण तस्स समीवं अमुंचमाणो अभिक्खण इंधणाणं साहरमाणो अच्छइ, एवमयमवि सीसो सुस्वसमाणो8 पडिजागरिज्जा, आह-णणु एस अस्थो पढमुद्देसए 'जहाऽऽहियग्मी जलणं णमंसि' ति भणिओ, आयरिओ भणह-तत्थ आयरियं व पडच भणियं, इह पुण आयरियं च सुओवएसगं च पहुच भण्णा, जहा आयरिपक्वणं अणतिकमणिों एवं सुतोवदेसगस्सवि। णातिकमणिअंतिकाऊण पुणरुत्तदोसो न भवतीति । पडियरणोबायो इमो, जहा- आलोइएणमिगितेण वा छदं आराहेजा, तत्थ छंदो नाम अभिप्पाओ, त छदं इंगिएण आलोइएण य आराधेज्जा, तत्थ आलोइएण य जहा आयरिएण पाउरणं आलोइयं सीयं च पडद, कत्व वा गंतव्य ? तमेवप्पगारमालोइयं णचा तस्स आयरियस्स तमभिप्पाय पाउरणं उववाएज्जा, एवमादि, सहा इंगिएणचि जाऊण आयरियस्सभिपायमुववाएज्जा, तं च इंगित इमं 'सेत्ति' आयरिएण गातकंपो का, अहो वा सायमिति भासितं, पाउरणमाणेज्जा, जो पूण तेणऽऽगारेण आलोइयं इंगित वा णाऊण छन्दमाराहेइ स पुज्जो भवइ, स पुज्जो णाम पूणिज्जोत्ति वा एगट्ठा, सो व विणओ किमत्थं पउंजितब्बोति ?, अतो भण्णइ- 'आयारमट्ठा.'॥४४०॥ वृत्तं, पंच P ॥३१८॥ विधस्स णाणाइआयारस्स अट्टाए साधु आयरियस्स विणयं पउंजेज्जा, सुस्सूसमाणोति सोउमिच्छा मुस्सा, जहा किमह आण-TI प्पहिामीत्त पज्जुवासमाणो अच्छा, जाहे य आणचो भवति जहा इमं ते कायवं, ताहे वयर्ण परिगिहिऊण जहेव तेणायरिएण| दीप अनुक्रम [४५६४७०] 1550 अत्र नवमे अध्ययने तृतीय उद्देशक: आरब्ध: [331]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy