SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [९], उद्देशक [३], मूलं [१५...] | गाथा: [४३९-४५३/४५६-४७०], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||४३९४५३|| श्रीदशवैकालिक चूर्णी पिनयाध्य यने | GRESSES V उवदि तहेव अविकपमाणो कुज्जा, अविकपमाणो णाम णियडि अकुव्यमाणोत्ति, जो एतेण पगारेण गुरूणो छन्दमाराधेति ३ उदेशका म पुज्जोति, ण केवलं आयरियस्सेव विणओ कायव्यो । किन्तु-'रायाणिएसु.॥४४१॥ वृतं, जे रायणिया अप्पसुताविक वेसु विणयं पउंजेज्जा, तहा बालावि जे परियायजेट्टा तेसु विणयं पठजज्जा, जो य जातीपुट्ठो तेसु परियाएसु य बुड्डेसु 'णीयत्तणे सच्चवादी' णाम जहा बादी तहाकारी, जो ' उवाय ' स पुज्जोति पक्ककरो भवति, तस्थ उ उबातो नाम || आणानिइसो, उवायजुर्व वयणं कुवतीति उपाय वक्ककरो भण्णइ, सो एवं पगारगुणभुत्तो पूणिज्जो भवति । किञ्च 'अन्नायउंछं ॥४४२।। वृत्तं, उंछ चउबिहे भवइ, तंजहानामुंछ ठवण दब्बुछ भावुछ च, णामठवणाओ गयाओ, दबुंछं जहा ताबसादीणं, भावुछ अन्नायेण, तमन्नाय उंछ चरति, चरति णाम चरातित्ति वा भकूवातत्ति वा एगट्ठा. विसुद्ध णाम उग्गमादिदोसबज्जियं, 'जवणट्टया' णाम जहा सगडस्स अभंगो जत्तत्थं कीरइ, तहाँ संजमजत्तानिव्वहणत्यं आहारयति, 'समुआणं तु (च)णिकच ' णाम मिक्वं विवित्तं निययं काय, तेच समुदाणं कदायि लमज्जा कदापि ण लभेज्जा, जाहे न लद्धं भवइ ताहे अलधुआं णो परिदेवाज्जा, जहाऽहं मैदभागो न लभामि, अद्दो पंतो एस जणो, एवमादि। लद्धमविणो विकत्येज्जा, तत्थ विकस्था णाम सलाघा भण्णति, जह अहो एसो सुग्महियणामी जणी, जहा वा अहं लभामिका अन्नो एवं लभिहिति ? एवमादि, जो अन्नातउई चरगादिगुणजुत्तो साधू स पुज्जो भवतित्ति । किंच-'संथारसिज्जा| सणभत्तपाणे ॥४४३ ॥ सिलोगो, संथारया अढाइज्जा इत्था दीहत्तणेण, वित्थारो पूण हत्थं सचउरंगुलं, सेज्जा सम्बगिया, | अहवा सेज्जा संथारओ, आसणं-पीढगादि, भत्तपाणा पसिद्धा, तेसु संथारगादिसु लब्भमाणेसु तमि लामेषि संते ॥३१९॥ दीप अनुक्रम [४५६४७०] CASH SEKASIRSA [332]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy