________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [९], उद्देशक [३], मूलं [१५...] | गाथा: [४३९-४५३/४५६-४७०], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
उद्देशक:
प्रत सूत्रांक [१५...]
गाथा ||४३९४५३||
श्रीदश-11'अप्पिच्च्या ' अप्पिच्छया णाम णो मुच्छे करेइ, ण वा अचिरिचााण गिण्हइ, जो एएणप्पगारेण 'अप्पाणं आभिओस वेकालिक एज्जा' अभितोसएज्जा णाम जेण च तेण व संतुट्ठमप्पाणं कुब्विज्जत्ति वृत्तं भवति, भाणयं च-हे जं च तं च आसित जत्थ व चूणा तत्थ व सहोवगयानह। जेण व लेण व संतुट्ठ धीर मुणिओ हु ते अप्पा ॥१॥ संतोसपाहन्नरए' ति संतोसो सम्वपहाणं पहाणे
४ एयंमि संतोसपाहण्णे जो रतो स पूणिज्जो भवइति । इदाणि इंदियसमाही भण्णइ, तंजहा-'सक्का सहेउं आसाइ विनयाध्य यने
कंटया० ॥४४४ ॥ वृत्तं, सक्का णाम सक्कत्ति वा सहयत्ति वा एगट्ठा. सहिउँ णाम अधियासेउ, आसाए
| णाम एतेण करण इमा अत्थसिद्धी भवइति, जहा कोयि लोहमयकंटया पत्थरऊण सयमेव उच्छहमाणा ण पराभियोगेण वेसि ॥३२०॥ लोहकंटगाणं उरि णुविज्जति, ते य अण्णे पासित्ता किवापरिगयचेतसा अहो वरागा एते अत्यहेउं इमं आवई पतत्ति भन्नति
जहा उद्वेह उद्वेहानि, जे मग्गह ते मे पयच्छामो, तो तिक्खकंटाणिभिन्नसरीरा उडेति, अषिय ते आसापटिबद्धा सक्का सहिउँ, काणाइदुक्कर, दुक्कर तु आणासाए जो उ सहेज्ज कंटए चयोमए कन्नसरे स पुज्जोति, 'अणासाए' णाम विणा आसाए, प्राण आसाए अणासाए, 'जो उ' अणिदिहस्स गहणं, तुसदो बिसेसणे बट्टइ, किं विसेसयति , जहा सो महंतो पसंसियव्वो
जो अणासाए सहतित्ति एवं विसेसयति, 'सहिज्ज' णाम अहियासेज्जत्ति, कंटगा पसिद्धा, के य, वतीमया, वाया कडगफ४ रुसा कंटगा भवंति, ते य वतीमए कंटए सहद, कन्नं संरतीति कन्नसरा, कन्न पविसंतीति युरी भवइ, जहा ते कंटगा कायाणुगया | दुरुद्धरा भवंति तहा अणासया वायाक टगा कण्णसोयमणुगया दरुद्धरा भवतीति । 'मुहत्तदुक्खा उ भवंति कंटया । ४४५॥ वृत्तं, ते य वओमया कंटगा मुहत्तदुक्खा भवंति सुहं च उद्धरिज्जति, वणपारकम्मणादीहि य उवाएहि रुज्झविज्जति
दीप अनुक्रम [४५६४७०]
॥२०॥
--
[333]