Book Title: Sachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 323
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||४१६ ४३८|| दीप अनुक्रम [४३२ ४५५] भाग-6 "दशवैकालिक"- मूलसूत्र-३ (निर्युक्तिः + भाष्य |+चूर्णि:) अध्ययनं [९], उद्देशक [२] मूलं [१५...]/ गाथा: [ ४९६-४३८/४३२-४५५] नियुक्ति: [ ३२९.../ ३२७...]. आष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशबैकालिक चूण. ९ विनयाध्य. ॥३१०॥ 4 'युज्झइ से अविणीअप्पा' एवं सो विजेओ चंडादिस वट्टमाणो अविणीअप्पा बुज्झर, कहं ?, जहा नदीसोयमज्झगये कई नदीए सोतेण बुज्झइ एवं सो संसारसोतेण वुज्झतिति । किंच - विणयपि जो उवाए० ॥ ४१९ ॥ सिलोगो, सो चंडाइदोससंजुत्तो उवाएण देसकालोववन्नं विषयं 'चोइओ कुप्पई नरो 'चि, देसे ताव विराहओ भणिओ, कालो-बेला तक्खणमेव, तंपि परिमितं अफरुसं भणिओ कुप्पइति ततो सो एवं कुप्पमाणो दिव्वं सिरिमागच्छमाणां डंडेण पडिसेहयइ, एत्थ उदाहरणं दसारपमुद्दा किर महासुरा सभागता अप्पप्पणी कज्जाणि संपहारेमाणा अच्छंति, इओ य सिरी देवी परिणयवयबेसा होउं विकृतशरीरा मच्छियावन्दाणुमयमग्गा तं सममागता ते सच्चे समुहविजयउम्गसेणपमुहा पत्तेयं २ एवमाहु-जहा एते अहं तवसंतएण देवकुमारातिरेगेण रूपेण उम्माहिया समाणी लज्जं मोचूनं भवंतं सरणमुवगतति भण्णमाणा कंठे लग्गड, तेहिं सव्वेहिं पत्तेयं पत्तेयं पडिसेहिया, सब्वेहिं णिष्पणयकिया णारायणमुवडिया, तेण णाया जहा एसा णो पागतेति अलिसिया, दिव्वं रूवं दंसेऊण तमणुपविट्ठति, एवं सो विषयं उवाएण बोहिओ समाणो इहलोगपरलोगहियं किर विषयसरि अवमन, ण तं तस्स आयतिक्खमं भवइ, जहा तेसिंतो ताण । इदाणि अविणयदोसोपदरिक्षणत्थमिदमुच्यते " 3 तहेब अविणीअप्पा० ' ॥ ४२० ॥ सिलोगो, 'तहेब' ति जहा हेट्ठा अविणीयदोसा भणिया, एवसद्दो पादपूरणे, ' अविणीअप्पा' णाम यो विणीओ अप्पा जेर्सि ते अविणीअप्पा, 'उववज्झा' नाम कारणमकारणे वा उवेज्ज वाहिज्जेति उवज्झा हया गया य, एगग्गहणे गहणं तज्जातीयाणमितिकाउं गलिबलिवद्दावि गहिया, तेण अविणयकम्मदोसेण वाहिज्जति इहभवे गलित्तणदोसेण, अन्नेसिं आसाणं इत्थीण य आहारं बंहायिज्जति, अन्ने य बहुविहप्पगारे विषयंति, तहा महिस 4 [323] " २ उद्देशकः | ॥३१० ॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398