Book Title: Sabhasyatattvarthadhigamsutra
Author(s): Umaswati, Umaswami, Khubchand Shastri
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 441
________________ ४ १६ रायचन्द्रजैनशास्त्रमालायाम्र [ नवमोऽध्यायः अथ- - ऊपर अन्तरङ्ग तपके जो छह भेद गिनाये हैं, उनमें ध्यान के पहले पहले के पाँच तपके उत्तरभेद क्रमसे नौ चार दश पाँच और दो होते हैं । अर्थात् प्रायश्चित्त के नौ भेद, विनयके चार भेद, वैयावृत्त्य के दश भेद, स्वाध्याय के पाँच भेद, और व्युत्सर्गके दो भेद हैं, जिनका कि आगे चल कर वर्णन किया जायगा । इन भेदोंको बतानेके अभिप्रायसे क्रमानुसार इनमें से पहले प्रायश्चित्तके ९ भेदों को गिनानेके लिये सूत्र कहते हैं: -- सूत्र - आलोचनप्रतिक्रमणतदुभय विवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ॥ २२ ॥ भाग्यम् - प्रायश्चित्तं नवभेदम् । तयथा - आलोचनम्, प्रतिक्रमणम्, आलोचनप्रतिकमणे, विवेकः, व्युत्सर्गः, तपः, छेदः, परिहारः, उपस्थापनमिति । अर्थ - प्रायश्चित्त नामके प्रथम अन्तरङ्ग तपके नौ भेद बताये हैं । उनके नाम इस प्रकार हैं- आलोचन, प्रतिक्रमण, तदुभय ( आलोचन प्रतिक्रमण ), विवेक, व्युत्सर्ग, तप, छेद, परिहार, और उपस्थापन | इनका अर्थ बतानेके लिये भाष्यकार कहते हैं: भाष्यम् - आलोचनं प्रकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनर्थान्तरम् । प्रतिक्रमणं मिथ्यादुष्कृत संप्रयुक्तः प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च । एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचनं विशोधनं प्रत्युपेक्षणमित्यनर्थान्तरम् । स एव संसक्तान्नपानोपकरणादिषु भवति । व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् । एषोऽप्यनेषणीयान्नपानोपकरणादिष्वशंकनीयविवेकेषु च भवति । तपो बाह्यमनशनादि, प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि । छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रवृज्यादिव सपक्षमास संवत्सराणामन्यतमानां भवति । परिहारो मासिकादिः । उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनर्व्रतारोपणमित्यनर्थान्तरम् । तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुद्धयर्थं यथार्ह दीयते चार्चयते च । चिती संज्ञानविशुद्धयोर्धातुः । तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च । एवमेभिरालोचनादिभिः कृच्छ्रस्तपोविशेषैर्जनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति चेतयंश्च न पुनराचरतीति । ततः प्रायश्चित्तम् । अपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति । अर्थ — अपने से कोई अपराध न जानेपर उसको गुरुओं के समक्ष दश दोष रहित होकर कह देने या प्रकट करनेको आलोचनप्रायश्चित्त कहते हैं । अतएव आलोचन प्रकटन प्रकाशन आख्यान और प्रादुष्करण ये सब शब्द एक ही अर्थ के वाचक हैं - पर्यायवाचक शब्द हैं । अपनेसे बने हुए दुष्कृत - पापके विषय में “ यह मेरा दुष्कत मिथ्या हो, मिच्छा मे 1 १ - आकंपियमणुमणिय जंदिहं बादरं च सुहमं च । छण्णं सढाउलअं बहुजण बत्तस तस्सेवि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498